________________ [ // अथ तृतीयोऽध्यायः // ] [ // अथ प्रथमः पादः // ] शेषे राष्ट्राद्घः खः पारावाराद्योऽपाक्प्राक्प्रत्यग्यू-। दीच क्वादेस्त्यच्णोऽरण्याद् रूप्यान्ताहिकप्राचो नाम्नि / मद्रादण् स्याद्राष्ट्रग्रामांशेऽर्धाद्योऽर्धाद्वरुण सप्रजादेः // 3 / 1 / 1 // विद्युन्माला षट्पदी / (1) शेषे / [3 / 1 / 1 / 1 / ] अपत्यादिभ्यः संस्कृतान्तेभ्योऽर्थेभ्योऽन्यः शेषः, तस्मिन् यथाविध्यणादिः स्यात् / चक्षुषा गृह्यते रूपं चाक्षुषम् / श्रावणः शब्दः / रासनो रसः / दार्शनं स्पार्शनं द्रव्यम् / दृषदि पिष्टा दार्षदाः सक्तवः / उलूखले क्षुण्णा औलृखला मुद्गाः / अश्वैरुह्यते आश्वो रथः / चातुरं शकटम् / शकटं वहति शाकटो गौः / चतुर्दश्यां दृश्यते चातुर्दशं रक्षः / च्छन्दोभिग्रथितः च्छान्दसो ग्रन्थः / अणोऽपवादानाह // (2) राष्ट्राद् घः / [3 / 1 / 1 / 2 / ] स्याच्छेपे जातादौ / राष्ट्रे जातो भवो वा राष्ट्रियः // . (3) खः पारावारात् / [3 / 1 / 13 / ] समस्तव्यस्तविपर्यस्तात् खः स्याच्छेपे / अवारोऽविस्तस्य पारं राजदन्तादित्वात् पारावारः / तत्र जातादि / पारावारीणः / अपारीणः / अवारीणः / अवारपारीणः // .. (4) योऽपाक्पाक्प्रत्यग्दीचः / [3 / 1 / 1 / 4 / ] यः स्याच्छेपेऽपागादेः / विपर्यस्त ऽपाचि जातादिः / अपाच्यः / प्राच्यः / प्रतीच्यः / दिव्यः / औदीच्यः // (5) क्वादेस्त्यच् / [3 / 1 / 15 / ] स्याच्छेपे / श्लोकोऽत्र . क्वकुत्रेहतसोऽमात्रान्निसो गते च नेव॒वे / ऐषमोह्यः श्वसोऽवात् क्वाद्देकदशको गणः // 1 / / क्वत्यः / तसः / ततस्त्यः / कुतस्त्यः / वात् / तत्रत्यः / यत्रत्यः / निसोः गते / निर्गतो वर्णाश्रमिभ्यः / निष्ट्यश्चाण्डालादिः / नेधूवेऽर्थे नित्यः / इतो वा एषमस्त्यः / ऐषमस्तनः / ह्यस्त्यः / [ह्यस्तनः / ] श्वस्त्यः / [श्वस्तनः / ] शौवस्तिकश्च // . (6) णोऽरण्याद्रूप्यान्तात् / [3 / 1 / 1 / 6 / ] आभ्यां शेष णः / आरण्याः सुमनसः / वार्करूप्यः // (7) दिक्प्राचोर्नाम्नि / [ 3 / 1 / 17 / ] दिक्पूर्वपदादनाम्नि णः / पौर्वशालः / नाम्न्यः / पञ्च. 22