________________ द्वितीयोऽध्यायः तृतीयः पादः 147 (127) क्षुद्राभ्य एरण् / [ 2 / 3 / 15 / 9 / ] अनियतपुंस्काऽङ्गहीना वा क्षुदा तद्वाचिनोऽपत्ये णित् एर स्यात् / पौणिकेर: / कौलटेरः / अप्यनुवृतेर्यथाप्राप्तोऽपि / पौणिकेयः / कौलटिनेयः / तथा काणेरः / दासेरः / नाटेरः / (128) आण च जाण्टफाण्टतः [ 2 / 3 / 15 / 10 / ] आभ्यां णिदारः स्यात् / जाण्टारः / [फाण्टार:] // (129) गोधातः / [2 / 3 / 15 / 11 / ] तथा / गौधारः // (130) एरण् / [ 2 / 3 / 15 / 12 / ] तथाऽतः / गौधेयः // (131) चटकाड च / [ 2 / 3 / 15 / 13 / ] तत्तथा डचान्तोऽणुगर्थम् / चाटकैरः // (132) आस्त्रियाम् / [2 / 3 / 15 / 14 / ] स्त्रियाम् अत्ये आङ् स्याद् अस्यास्या वाऽपत्यं स्त्री / चटका ||15|| तिकादेः फिञाद्यादापौत्रादितोऽर्थेऽस्ति वंश्ये गुरुभातुको वा वयःस्था - / नपूज्ये सपिण्डेऽस्ति कुत्स्यः स्त्रियाष्ठण्णः सौवीतष्ठण फिञश्छोऽपि फिञ्णौ // 2 / 3 / 16 // . भुजङ्गप्रयातम् // (133) तिकादेः फिञ् / [ 2 / 3 / 16 / 1 / ] तथा स्यात् / इह हरिणप्लुतेन्द्रवंशा आर्यास्यादिन्द्रवंशा - . तिकनीडयमुन्दवसूरसः कितवभौरिकिलाङ्कटाः कुरु / देवरथौरसलोमकाः वृषसुयामनुदन्यमथा शुभः // 1 // कौरव्यगौकक्ष्यशिखाश्च वह्यकसंज्ञे अमित्रं च वरेण्यखल्यके / स्याच्चन्द्रमाश्चैटयतश्च सैन्धवः आरट्यगङ्गे तरआरणायनः // 2 // * १ञ्जयतत्वजावतौ [क्षतयत-]शैकयतौ बालनीलचौपयताः / यज्ञग्राम्यौ शाट्यरूप्यौ [चन्द्रमसारद्ध]तैतिला ज्ञेयाः // 3 // कारछागाद्दगुकोसलादृषाद् यट् च व्यचोऽणोऽप्यपितः त्यदोऽस्य फिञ् / कार्कट्यगारेथयोनिर्मिचर्मिणोः पुत्रान्न वा वाकिनात् काकलङ्कयोः // 4 // तैकायनिः / [नैडायनिः / यामुन्दायनिः / ] कर्मारादेः परस्य फिञः यट् चागमः / कार्मार्यायणिः / [छाग्यायनिः / दागव्यायनिः / कौसल्यायनिः / वार्ष्यायणिः / ] द्व्यचोऽणः / अणन्ताद् द्व्यचः फिञ् / कर्तुरपत्यं [पुमान्] कात्रः, तस्यापत्यं का यणिः / आङ्गायनिः / व्यचः किम् ? औपगविः / अप्यपितः त्यदः / त्यदादेराजैदाद्यचः अंपितोऽनपत्यप्रत्ययान्तात् फिञ् अपिशब्दाद् यथाप्राप्तं च / त्यादायनिः / त्यादः / यादायनिः / [यादः / ] आम्रगुप्तायनिः / [आम्रगुप्तिः / ] ग्रामदाक्षायणिः / [ग्रामदाक्षिः I] नापितायनिः / नापित्यः / त्यदः किम् ? * याज्ञदत्तिः / पितः / औपगविः / अस्य फिञ् / अतः परं फिञ् यथाप्राप्तं च फिजि तु अस्येति