________________ द्वितीयोऽध्यायः तृतीयः पादः 129 (4) टित्तर कासूगोण्यलघुतः / [2 / 3 / 1 / 4 / ] टित् तरः स्याद् अलघुतः कासूगोणीभ्यामित्यर्थः / हुस्वा कासूः शक्तिः कासूतरी / [गोणीतरी // ] (5) अथाश्वोक्षवत्सर्षभात् हीने तु / [2 / 3 / 15 / ] एभ्यो हीने टित् तरः स्यात् / हीनोऽश्वोऽनश्वेन जातोऽश्वतरः / अतिक्रान्तयौवनशैशवशक्तयः / [हीनसामर्थ्यपयःसामर्थ्याः उक्षतरः / [वत्सतरः / ऋषभतरः] // . (6) प्रकृतोक्तितोऽत्र मयट् / [ 2 / 3 / 1 / 6 / ] प्राचुर्येण प्रस्तुतं प्रकृतं, तदुक्तौ यस्मिन् वा तदुच्यते तत्रार्थे मयट् स्यात् / घृतप्रकृतमस्यां घृतमयम् / यात्रायां तदत्रोच्यते [वटकमयी यात्रा / अन्नं प्रकृतमस्मिन्] चान्नमयो यज्ञः घृतमयी पूजा / उक्तिर्बहुव्रीह्यर्था च // (7) वा जस् वृन्दवत् / [2 / 3 / 17 / ] जसन्तेभ्यः प्रकृतोक्तौ समूहवत् प्रत्ययाः स्युः, मयड् वा तथैव / मौदकिकम् / मोदकमयम् / यात्रायाम, अश्वीयम् / [अश्वमयी यात्रा / ] गव्यम् / [गोमयम् / ] स्वतो देशैकत्वनप्सु तदत्रोच्यते वा / मौदकिको यज्ञः / [मोदकमयः / ] तृण्यम् / [तृणमयम् / ] भूमौ, तृण्या भूमिः // (8) कुत्सिते पाशप् [ 2 / 3 / 18 / ] स्यात् / कुत्सितः तैड: तैडपाशः / कुमारपाशा / तैङश्चौरः / द्रव्यकुत्सा वा / पिद् अस्त्र्यर्थः / . (9) डामहजादि मातृप्रभृतेः / [2 / 3 / 1 / 9 / ] मात्रादेः परं डामहजादि निपात्यते बहुलार्थे / प्र लघुः / चिच्छन्दोर्थम् / छन्दांसि पञ्चेह - मातामहो मातुलबालिशौ देवता पितृव्योऽपि पितामहोऽपि / मत्वर्थतः स्थोऽत्युपधेक्विष्टः पिञ्जस्तिलात् पेज च निष्फले स्वम् // 1 // पाके शमीभ्यः कुणजाहमूलं कर्णादिपक्षात्तिकटस्तिलादेः / रजः सहो वातबलाद्धिमादूलैलुश्च शीतोष्ण आलु न तृप्रात् // 2 // नानाविना शङ्कट शाल वेः संप्रोन्नैः कटं वेस्तदवात् कुटारः / नासानतो टीटभटौ च नाट: निश्चिक्केिनोः पिटनेबिरीसः // 3 / / बिडोध्युपाभ्यां त्यकचिल्लपिल्लं क्लिन्नाक्षिचुल्लं च कटः समूहे / स्थानेषु गोष्ठादिपशोः पटो विस्तारे विकारेऽस्य च तैलस्नेहे // 4 // षड्वित्वयोः षड्गवगो युगौ च मृदस्तिकोऽर्थेऽस्ति स नामरू पाद्धेयो य भागान्नवसूरमर्त्तक्षेमाद्यधिष्ठान्नवनूखनप्तनाः प्रात्पुराणे न च एवमादिः // 5 // वाक्यानि / मातुः पिता भ्राता च स्वार्थे / बाल एव / देव एव / पितुः भ्राता, पिता च / मत्वर्थ एव स्थः / शिच्छ मत्वर्थीयः / स्वार्थे ढकुः / औषधेयः / निष्फलेऽर्थे तिलात् पिञ्जपेजौ स्तः / निष्फलस्तिलः, तिलपिञ्जः / [तिलपेजः / स्वम् / तस्य स्वमित्यर्थेऽतः / शम्यादीनां पाक इत्यर्थे कुणः स्यात् / शम्याः पाक: शमीकुणः, इत्यादि / कर्णादीनां पक्षस्य च मूलमित्यर्थे क्रमेण पञ्च.-१७