________________ द्वितीयोऽध्यायः द्वितीयः पादः 121 तैषपोषौ साधुस्तः / पितीति यणि यलोपे सति / धातुसैन्धः सैन्ध्यं वा / भे किम् ? तैष्यः [चरुः / पौष्यः चरुः / कर्म शीलमस्य कार्म: निपात्यते / कार्मणोऽन्यः / नान्यपि असित्यणादिपरे चादेरसश्च दादान्तो हजादेः श्लुक् स्यात् / स्वर्भकः स्वौवः इत्यादि / अत्र आर्या सौधः सायं प्रतिक: अष्टो य इके च ओ परिष्टश्च / पौन:पुन्यं परेतरं पौन:पुनिकादयो बहुलम् // 4 // असितति किम् ? कम्पुः असश्च दाराक्षि शाश्वतम् / आरातीयः / औक्ष्णोऽपत्ये / ओक्षोऽन्यत्रं / अत एव रस्येनं तस्य / अगण्यादेः / अपत्ये एवाणि अन्त्यादजादेः स्नुक् / मेधाविनोऽपत्यं मैधावः / अचः किम् ? स्राग्विणः / माद्रिणः / अच एकान्तान्तरेऽपि अगण्यादेः / गाणिनः 5 [=गाथिनः / वैदथिनः / फाणिनः / कैशिनः / ] अपत्ये किम् ? मैधाविनम् / वा हितनाम्नोऽण्यपत्ये नामः म्नोऽवमर्णः / मनन्तस्यावर्मणः अण्यपत्ये नित्यम् / सौषामः / माद्रसामः / म्नः किम् ? सौत्वनः / चार्मणः / [अवर्मणः किम् ?] चाक्रवर्मणः / अपत्ये किम् ? तेनावृतः चार्मणो रथः / दण्ड्यादेः किम् ? तेन वृतः सामनः / वैमनः / स्राग्विणम् / समूहेऽर्थेऽणि इनन्तस्य / मैधावं रथम् / स्राग्वं शालं गाणं वा वर्तयन्ते एके / मैधावः / इनादिजातावपत्ये ब्राह्मणो बहुलयोगात् // 2 // ऐऽह्नोऽचि पन्हन्धृतरायणीयो बिल्वग्भ्य आपत्ययक्याच्यनाचि / नाण्यच्यपत्यादपि यण्यिञौ वा राजेअविप्रा दिञतौल्वलिभ्यः // 2 / 2 / 3 // वृत्तम् // (19) ए / [ 2 / 2 / 3 / 1 / ] [अश्च इश्च इति ए / ] भे घणे वर्णो लुक्स्तोऽच्येऽसित्यणादौ / दाक्षिः / बालाकिः / आत्रेयः / श्यैन्येयः / गार्यः / कौण्डिन्यः / असि किम् ? ऊर्णायुः // - (20) अह्नोऽचि / [ 2 / 2 / 3 / 2 / ] अणादावर्थाद् अ लुक् / आह्नम् / आह्निकम् / अत ए नान्त्याजाद् अः // ..' (21) षन्हन्धृतराज्ञि अणि / [2 / 2 / 3 / 3 / ] एषु योऽन्त्योऽत् सोऽणि लुक् स्यात् / ताक्ष्यः / भ्रौणघ्नः / धार्तराज्ञः / अणि किम् ? ताक्षण्यः / . (22) ईयो बिल्वग्भ्यः / [ 2 / 2 / 3 / 4 / ] बिल्वगादेः परः छसे यो लुगणादौ / बिल्वाः सन्त्यस्यां, बिल्वकीया [नदी] / च्छे कागमः / तस्यां भवा बैल्वकाः / एवं, वेणुकीकीयाः / वैणुकाः / श्लोकः - बिल्ववेणुकपोतेक्षुकाष्ठकुञ्चत्रिवेतसात् / वेत्रात्कृतकुगन्ततो नवकादीय लुप्यते // 1 // कुञ्चा हुस्वत्वम् // (23) आपत्ययक्याच्यनाति / [2 / 2 / 3 / 5 / ] अ इत्यभावे यलुक, क्ये च्वौ वाऽनाकारेऽणादौ च परे / गार्गीयति / गार्यायते / गार्गीभूतः / गार्गकम् / य किम् ? 'कारिकेयिः / अनाति किम् ? गाायणः / आपत्य किम् ? सांकाश्यकः // पञ्च.-१६