________________ द्वितीयोऽध्यायः प्रथमः पादः पूषचषालौ / वेदे किम् ? चन्द्रसूर्यो / अवायुः किम् ? अग्निवायू // (6) ईत्तथाग्नेस्तु सोमे वरौ णे परे / [2 / 1 / 1 / 6 / ] इत् स्याद् अग्नेस्तथैव सोमे परे वरुणे चेत्यर्थः / अग्नीषोमौ / षत्वमीति निपातनाद् अन्यत्राग्निसोमम् / [अग्नीवरुणौ / ] // 1 // इकृतारैच्यविष्णौ सुषासोषसो दिव् स द्यावा पृथिव्यां दिवस् वा त्वनू- / डप्रियाद्यापि काद्येव पुंस्त्री पुमान् च्चिः क्वचिन्नाम टत्कान्तचारौज्झतोः // 2 / 1 / 2 // स्रग्विणी // (7) इ कृतारैच्यविष्णौ / [2 / 1 / 2 / 1 / ] अग्नेरित् स्यात् कृतारैच्युत्तरपदेऽविष्णौ देवताद्वन्द्वे आग्निमारुतं [कर्म] | आग्निवारुणम् / कृता रैचि किम् ? आग्नेन्द्रम् / विष्णौ, आग्नावैष्णवम् / नात्वेत्वे // (8) सुषासोषसः / [2 / 1 / 2 / 2 / ] सित् सर्वार्थः / देवताद्वन्द्वे उषसः उषासा स्यात् पदे / उषासानक्तम् // . (9) दिव् च द्यावा / [2 / 12 / 3 / ] तथैव दिवो ङि द्यावा स्यात् / द्यावाक्षमे द्यावाभूमी // (10) पृथिव्यां दिवस् वा तु / [2 / 1 / 2 / 4 / ] तथैव, दिवस्पृथिव्यौ / द्यावापृथिव्यौ वा। सोऽविकारार्थः / (11) अनुङ् अप्रियाद्यापि काद्येव पुंस्त्री पुमान् / [2 / 1 / 2 / 5 / ] पुंसोऽर्थः स्त्रीवृत्तिः पुंस्त्री / तद्वाचिशब्दोऽपि पुंस्त्री / स पुमान् पुंवत् स्यात् प्रियाद्यपूरणावजिते काद्ये परे / श्लोकोऽत्र कस्त्र्येकार्थ्यवराऽक्विप्प्रित् मान्यं डे ससिणौ क्यङि / ___ढेऽग्नाय्यच्ये प्रसूतात् प्रजाता गर्भिणी स्त्रियाम् // 1 // . के द्रुस्क इडविड् / ऐडविडिका / दर्शनीयिका / स्त्येकार्थे / स्त्रियां समानाधिकरणे सर्वत्र, अत एवाप्रियाद्याप्युक्तम् / कुमारभार्या / श्येतभार्यः / युवजानिः / पट्वीमृद्व्यौ भार्येऽस्य, पट्वीमृदुभार्यः / वातण्डी चासौ युवतिश्च, वातण्ड्ययुवतिः / एवं कौण्डीन्यस्य वृन्दारिकाम् / पुं किम् ? खट्वाभार्यः / स्त्री किम् ? ग्रामणिकुलम्, [ग्रामणी] दृष्टिरस्य ग्रामणिदृष्टिः / स्त्रियां किम् ? कल्याणीप्रधाना इमे / एकार्थे किम् ? कल्याणीमाता / अनूङि किम् ? ब्रह्मबन्धूभार्यः / अप्रियाद्यापि किम् ? कल्याणी प्रियः / कल्याणीकान्तः / कुमारीप्रियः / [कुमारी कान्तः / षट्पाद् इह - प्रिया कान्ता मनोज्ञा च कल्याणी सुभगा समा / दुर्भगा चपला क्षान्ता दहिता भक्ति वामना / निचिता स्वा सचिवा च केषाञ्चित् षट्पदी मता // 2 // दृढभक्तिरित्यादावस्त्रीपूर्वपदविवक्षायाम् / अपि [=अप्प्रत्यये] कल्याणीपञ्चमा रात्रयः / अपि किम् ? कल्याणीपञ्चमीकः पक्षः / पृथक् स्पष्टार्थः / चरटि / भूतपूर्वा उशिज् / ओशिजचरी / अक्विप्रित् / क्विवजिते पिति रिति / पिति लुचि / गतगवा / पञ्चभिः गार्गीभिः क्रीतः पञ्चगर्गः। अतिशये दर्शनीयतरा / अक्विप् किम् ? पट्वी इवाचरति, पट्वयति / कुमारयति / कुमारीयतेः पञ्च.-१४