________________ प्रथमोऽध्यायः चतुर्थः पादः 99 वा स्यात् सिति उद्वेः परस्य नित्यं, पार्थक्यात् / पूर्णकाकुदः / तथा [उद्गतं काकुदमस्य,] उत्काकुत् // 11 // नस्त्रासिका नाम्नि खराखुराद् वाऽस्थूलात्क्नसो वेग्रं नृचश्च नाभः / जाया तु जानि धनुषोऽन् क्वचिद् वा कप् स्त्र्यादुरोभ्योऽप्यसहादितो वा // 1 / 4 / 12 // वृत्तम् // (80) नस् नासिका नाम्नि खराखुराद् वा / [1 / 4 / 12 / 1 / ] सित्याभ्यां नासिका नस् स्यात्, नसो वा नाम्नि [खरखराभ्याम्] / खरस्येव नासिकाऽस्य, खरणाः, खरणसः / खुरणाः / [खुरणसः] // (81) अस्थूलात्क्नसः / [ 1 / 4 / 12 / 2 / ] स्थूलवर्जितान्यस्मात् परा नासिका नसः स्यात् सिति / [दुरिव नासिकाऽस्य,] द्रुणसः / वध्रीणसः / गोनसः / स्थूलात् तु, स्थूलनासिक: [वराह:] / नाम्नि किम् ? तुङ्गनासिकः / क्नसः / केवलात् पादेः परा सा नाम्न्यपि नसः स्यात् / [उन्नता नासिकाऽस्य,] उन्नसः / प्रणसः // (82) वेHः / [1 / 4 / 12 / 3 / ] वेः परा सा सिति ग्र स्यात् / विगता नासिकाऽस्य, विग्रः / (83) अनूचश्च नाभः / [1 / 4 / 12 / 4 / ] शकन्ध्वादित्वाद् अलोपः / सिति नाम्न्येतौ साधूस्तः / न सन्ति ऋचोऽस्य, अनृचो माणवकः / [बढचो ब्राह्मणः] काद्वान्यत्र / अनृक्कं साम / पद्मं नाभावस्य, पद्मनाभः / उर्णनाभः / अप् || .. (84) जाया तु जानिः / [1 / 4 / 12 / 5 / ] सितोऽन्तस्थात् जाया जानिः स्यात् / युवतिर्जायाऽस्य युवजानिः / वृद्धजानिः / / (85) धनुषोऽन् / [1 / 4 / 12 / 6 / ] सित्यस्यान्तोऽन् स्यात् / शाङ्गं धनुरस्य, शाङ्गधन्वा // - (86) क्वचिद् वा / [1 / 4 / 12 / 7 / ] तथैव / शतधन्वा, शतधनुः / पुष्पधन्वा, [पुष्पधनुः] // (87) कप स्त्र्यात् / [1 / 4 / 12 / 7 / ] इनन्तात् सितः कप् स्यात् स्त्री चेत् / बहुवाग्रिमका सभा / बहुदण्डिका / अस्त्रियां वा यः कपीत्यर्थः / (88) उरोभ्योऽपि / [1 / 4 / 12 / 9 / ] एतदन्तात् सितः कप् स्यात् / अत्र सा - उरः सपि पुमान् लक्ष्मी अनड्वान् गौः पयो दधि / मधु शालि तथोपानह तृनित्याटो नोऽर्थतः // 1 // व्यूढमुरोऽस्य, व्यूढोरस्कः / प्रियसर्पिष्कः / ल नित्याटः / लृदन्तान्नित्यमाट् यतस्माच्च / बहुकर्तृकः / सुनदीक: / बहुवधूकः / नित्याट् हि, बहुश्रीः / बहुभ्रूः / नञोऽर्थतः / [न विद्यतेऽर्थोऽस्य, अनर्थकम् / ] नञः किम् ? व्यर्थपयामेकवचनान्तानां पाठः / तेषामन्यवचनान्तानां