________________ 92 पञ्चग्रन्थी व्याकरणम् दर्शपौर्णमासौ / ससोमको हि यागः क्रतुः / जसचश्च / बह्वर्थानाम् / रथिकावरोहम् / पदातिमहामात्रम् / नृ किम् ? हस्त्यश्वाः / यदाह परत्वात् पशूनां वा / चन्द्रो हस्त्यश्वम् आह [चा० 2.2.59] / फलम् / बदरामलकम् / आनकुलच् / दंशमशकम् / नकुलमूषिकम् / द्वित्वे इतरेतरयोग एवोदाहृतः / विलिङ्गनदीपुरदेशाः / विसदृशलिङ्गानां नद्यादीनाम् / उद्ध्येरावति / गङ्गाशोणम् / मथुरापाटलिपुत्रम् / काञ्चीकान्यकुब्जम् / कुरुकुरुक्षेत्रम् / [कुरु-] कुरुजाङ्गलम् / एषां किम् ? कैलासगन्धमादने पर्वतौ / जाम्बवशालूकिन्यौ ग्रामौ / शौर्यं नगरं केतवना च ग्रामः शौर्यकेतवने / पुराश्रयो हि विधिरस्ति, ग्रामाश्रयो हि [प्रति-]षेधः / अन्यस्त्वाह-'उभयतो ग्रामाणां प्रतिषेधो वक्तव्यः / सौर्यकेतवने / [काशि० 2 / 4 / 7] तदत्रोभयमुभयस्मिन् // 5 // (25) यथोपदिष्टम् / [1 / 4 / 4 / 5 / ] इदं निपात्यते, नान्यथा / गोश्वौ / तत्पूर्वोत्तरपदामेव वान्यत्र / बदराश्वारोहाः / रथिकन्यग्रोधाः / यद्वा यथोपदिष्टं पूर्वाचार्यैस्तेन मृगादि विशेषणमेव तथोदाहृतम् / सामान्यविशेषयोस्तु न द्वन्द्वोऽपि / मृगश्च हरिणश्च / वृक्षश्चाशोकश्चेत्यादि / सृगादे: किम् ? नरनारायणौ / पुरुषार्जुनौ / गोबलीवर्दी / सर्वत्रान्ये / भिन्नलिङ्गयोश्च. नेत्येके / गार्गी च गाायणश्च / वात्सश्च वात्स्यायनी च द्वन्द्वः स्यात् / यथा, इन्द्रेन्द्राण्यौ / स्वार्थे तु स्त्रिया नेति, गाग्र्यो, वात्स्यौ / तथा, अश्ववडवौ / अश्ववडवाः / इति च पुल्लिङ्गार्थं निपात्यते / समासार्थं वान्ये / (26) टोऽन्तः पदादुत्तरतो हषच्चोः / [1 / 4 / 4 / 6 / ] समाहारद्वन्द्वात् हषदचवर्गोत्तरपदात् परष्टः प्रत्यय: स्यात् / स च तस्यान्तोऽवयवः स्यात् / छत्रौपानहम् / धेनुगोदुहम् / वाक्त्विषम् / वाग्विप्लुषम् / सुहृदसुहृदम् / वाक्त्वचम् / श्रीस्रुजम् / समाहारः किम् ? पावृट्शरदौ / द्वन्द्वः किम् ? पञ्चवाक् / हादि किम् ? वाक्समित् / तदन्तत्वाद् हादद्वन्द्वादिनीत्यादि / केशत्वचिनी / पेद्यर्थः / छत्रोपानहाः // 4 // रात्रिन्दिवाद्याडहनं द्विगोर्वा द्वित्रलुज्यञ्जलितस्तु खार्याः / भार्धाच्च नावः सखिराजनह्नः पिद्गोश्च तक्ष्णः खलु ग्रामकौटात् // 1 / 4 / 5 // वृत्तम् // (27 ) रात्रिन्दिवादि / [1 / 4 / 5 / 1 / ] कृतनानाप्रत्ययसमासान्तं निपात्यते / श्लोकास्तु पञ्चेह / राबन्दिवं पदष्ठीवं नक्तन्दिवमहर्दिवम् / ऊर्वष्ठीवमहारानं व्यायुषं पुरुषायुषम् // 1 // त्र्यायुषर्यजुषे दारगवं चाक्षिध्रुवं तथा / स्याद् धेन्वनडुहं सेतः सुप्रातः सुदिवस्तृचम् // 2 // सारिकुक्षश्चतुरस्रः एणीपदमजापदम् / स्वसुप्रोष्ठपदं षोडन् भद्रपदं पदेन नो // 3 / / मित्रेतरं सुहृदुहृद् द्वित्रः स्तावा च वेदिका / / व्याधेन दक्षिणेर्मा च त्रिककुत् पर्वते तथा // 4 //