________________ प्रथमोऽध्यायः चतुर्थः पादः क्षुद्रजन्तुरनस्थि स्यादथवा क्षुद्र एव यः / / शतं वा प्रसृतौ येषां केचिदानकुलादपि // 4|| अत्र हस्तपादादिभ्योऽन्त्या स्मृतिः प्रमाणम्, अतः सोक्ता / यूकालिक्षे / मधुसर्पिरितः / इतौ द्वौ द्वौ द्रष्टव्यावसुबन्ती कार्यों / मधुसर्पिषी / विपरीतमथो / सर्पिर्मधुनी / तपः दीक्षादेः दीक्षातपसी। [अध्ययनतपसी / मेधातपसी / श्रद्धातपसी / ] इत्यादि / . (24) गवाश्वादि / [1 / 4 / 4 / 4 / ] द्वंद्वसमाहार एव श्लोकत्रयार्या इह तोटकं च / गवावं कुब्जकैरातं पुत्रपौत्रं गवाविकम् / स्त्रीकुमारं श्वचाण्डालं गवैडकमजाविकम् // 1 // दासीमाणवकं शाटीपिच्छकं कुब्जवामनम् / उष्ट्रशशं यकृन्मेदमुष्ट्रखरमजैडकम् // 2 // दासीदासं कुटीकुटं मूत्रशकृत्तृणोलपम् / दर्भशरं तथा मूत्रपुरीषं मांसशोणितम् // 3 // भगवतीभागवतं चार्जुनपुरुषं च दर्भपृतीकम् / प्राक्पदकारुसदावैर्यासन्नाधीति वा द्योक्ति // 4|| स्थेणि लुङाचरणाऽपनुवादेऽव्यञ्जनजन्तुतृचामविजातिः / प्राणिलवानबध्वर्युकतु सचश्च विलिङ्गनदीपुरदेशाः // 5 // सुगमम् / प्राक्पद इत्यादि / पूर्वपदभूतानां द्वन्द्वः / एवं सर्वत्र षष्ठी / वाक्पचप्रियः / यैर्भुक्ते संस्कारेणापि पात्रं न शुध्यति त जितशूद्राः कारवस्तेषाम् / तक्षायस्कारम् / रजकतन्तुवायम् / कारु किम् ? चाण्डालमृतपाः / [मूकबधिराः / ] सदावैरि / नित्यवैरिणाम् / अश्वमहिषम् / काकोलूकम् / अहिनकुलम् / सदा किम् ? गोपालशालङ्कायनाः / कलहायन्ते / आसन्नाधीति / नित्यपाठानाम् / पदक्रमकम् / क्रमकवातिकम् / आसन्न किम् ? याज्ञिकवैयाकरणौ / पाठ किम् ? पितापुत्रौं / वाद्योक्ति / वाद्यनिमित्ता उक्तिर्येषाम् / वान्याङ्गं वा पाठस्तेषाम् / मार्दङ्गिकपाणविकम् / वाद्योक्ति किम् ? दोषिकपावारिको / स्थेणिलुङा चरणानुपवादे / चरणानामनुवादविषये स्थेणोलुंङा युक्तयोः प्रयोगे सति / प्रत्यष्ठात् कठकौथुमम् / उदगात् कटकालापम् / प्रमाणान्तर-- ज्ञानयोरुदयप्रतिष्ठयोरनुवादः / अन्यत्र उदगुस्ते [= कठकौथुमाः / कठकालापाः / ] चरणाः किम् ? उदगुर्मीमांसक वैयाकरणाः / स्थेणोः किम् ? अगमन् ते [=कठकालापा:] / लुङा किम् ? अतिष्ठन् ते / अव्यञ्जनजन्तुतृचामविजातिः / तृच् तृणादि / व्यञ्जनादिवजितजातिवाचिनाम् / आराशस्त्रि / धानाशष्कुलि / व्यञ्जनादिनिषेधः किम् ? दधिघृते / ब्राह्मणक्षत्रियौ / तृजर्थाद् बहुत्वे / कुशकाशाः / व्रीहियवाः / प्लक्षन्यग्रोधाः / जाति: किम् ? नन्दकपाञ्चजन्यौ / प्राणितुल्यद्रव्यजातिः किम् ? कामक्रोधौ इत्यादि वेत्यन्ये / प्राणिलवानबध्वर्युक्रतुः / प्राण्यङ्गानाम् अनपुंसकलिङ्गानां यजः क्रतूनां चाच्चक्रलघुश्रुति / पाणिपादम् / शिरोग्रीवम् / लव किम् ? नरनारायणौ / अर्काश्वमेधम् / सायाह्नातिरात्रिकम् / अनप् किम् ? राजसूयवाजपेयौ / अध्वर्यु किम् ? इषुवज्रौ / क्रतु किम् ?