________________ प्रथमोऽध्यायः चतुर्थः पादः 89 HTHHA एकार्थं किम् ? पूर्वं च्छात्राणामामन्त्रय / मध्याह्नः / सायाह्न इति ज्ञापकात् / कायादिपथ्यपवादः / तैरिति / क्तान्तैर्ना सह तीति समस्तैः, तमिति क्तान्तम् / अशितानशितम् / क्लिष्टाक्लिशितम् // 5 // गृष्ट्यादिभिर्जातिवाचि / आसामर्थाः / सकृत्प्रसूता [गृष्टिः] / वन्ध्या [वशा] / तरुणवत्सा [बष्कयणी] / प्रत्यग्रप्रसवा [धेनुः] / गर्भघातिनी [वेहद्] / उभयव्यञ्जना [पोटा] | गोगृष्टिः / [गोवशा / गोबष्कयणी / गोधेनुः / गोवेहद् / ] इभ्यपोटा / [इभ्ययुवतिः / ] प्रशंसाः / बहुवचनात् तदर्थे रूढितो मतल्लिकादिभिर्जीतेरन्यलिङ्गत्वेऽप्याविष्टलिङ्गैरेवैकार्थैः / अश्वमतल्लिका / गोमच्चिका / कुमारीतल्लजिका / गोप्रकाण्डम् / तथा कठश्रोत्रियः / कठाध्यापकः / कठधूर्तः / कठप्रवक्ता / अग्निस्तोकम् / पयान्तं कति, ततः / दधिकतिपयम् // 6 // गर्भिण्या सह चतुष्पाज्जातिः / श्वगर्भिणी / चतुष्पात् किम् ? ब्राह्मणी गर्भिणी / जातिः किम् ? कालाक्षी गर्भिणी / जरदादिना युवा / युवजरन् / [युववलिनः / युवपलितः / युवखलतिः / ] स्त्रियाम् / युवजरती / [युववलिना युवपलिता / युवखलति / ] स्युः शाकपार्थिवाद्याः, कृतमध्यमपदलोपा एकाधिकरणाः / शाकप्रधानः पार्थिवः शाकपार्थिवः / ओदनपाणिनिः / यथाकृति // 7 // श्रेण्यादि / अच्वावर्थाच्ळ्यवृत्तिकृताद्यैः / अश्रेणयः श्रेणयः कृताः श्रेणीकृताः, इत्यादि / च्वौ नित्यम् / श्रेणीकृताः / श्रेण्यादिकृतादी गणान्तौ आकृतिभूतौ च / किन्तु समा ङः, ज्ञातश्च / समाख्यातः / [समाम्नातः / समाज्ञातः / ] एवम् अवज्ञातः / अवधारितः // 9-10 // भुक्तादिकैः कित्त्वात् प्रादिपरैः / ते एव क्तादिभिः / प्राद्यनियम आकृतित्वात् / भुक्तविमुक्तम् / गतप्रत्यागतम् / कृतापकृतम् / पीतविपीतम् / ओ निपातः / यातानुयातम् / फलिकाद्यैः फलादयः / फलाफलिका / क्रयाक्रयिका / पुटापुटिका, आदि / मानोन्मानिका ह्यर्थ / कृतापकृतादि रूढम् // 11 // मयूरश्चासौ व्यंसकश्च मयूरव्यंसक इत्यादयो निपात्यन्ते / अयमेव समास: स्यान्नान्यः / परमो मयूरव्यंसकः / डीसेः / स्र्वन्तः // 12 // आहरात् / आहरवसना / [आहारवनिता / आहरचेला |] इहात् / इहपञ्चमी / [इहद्वितीया / ] अपेहे: / अपेहिद्वितीया / [अपेहिस्वागता / अपेहिवणिजा / प्रेहेश्च / [प्रेहिस्वागता / ] प्रेहिवाणिजा / एहे: / एहिस्वागता / चकाराद्, एहिवाणिजा // 13-14 // उद्धमात / उद्धमविधमा / [उद्धमनिवपा / उद्धमचूडा / ] उच्चात् / उच्चनीचम् / * [उच्चावचम् / ] एवं निषण्णश्यामा / उज्जहिजोडः / [उज्जहिस्तम्ब / ] एतौ जहिजोड: / [जहिस्तम्बः] च / बहुलमाभीक्ष्ण्ये / कर्तारं चाभिदधति / आख्यातं तेनाख्यातेन सातत्येऽर्थेऽतः / भिन्ध्यादेः 3 लवणा च / भिन्धिलवणा / [छिन्धिलवणा / पचलवणा।] अविहितलक्षणास्तत्पुरुषा इह द्रष्टव्याः // 15-20 // ___(20) दिगस्थसंज्ञान्यपदे [1 / 4 / 3 / 7 / ] दिग्वाचिसुबन्त मे कार्थम् अस्थे अन्वर्थविहिततद्धितार्थे विषयभूते, संज्ञायां च, अन्यपदे उत्तरपदे च परतः, सुपा वा समस्यते / भिद्यिच्च समासः स्यात् / अस्थे / दक्षिणस्यां शालायां भवः दक्षिणशालः / नाम्नि / दक्षिणकोशला / [उत्तरकोशला] / दक्षिणपाञ्चालाः / [उत्तरपञ्चालाः / ] पूर्वेषुकामशमी / अन्यपदे / दक्षिणा गौः प्रिया यस्य स दक्षिणगवीप्रियः / [उत्तरगवीप्रियः / ] अस्थे किम् ? सदक्षिणपूर्वा / एषु किम् ? उत्तराः कुरवः / द्विगुश्चेत्युत्तरार्थम् // 3 // . अध्यर्धमर्धादि च पूरणं षा सङ्ख्या समाहार उ नेयदादेः / द्वन्द्वो गवाश्वादि यथोपदिष्टं टोऽन्तः पदादुत्तरतो हषच्चोः // 1 / 4 / 4 // वृत्तम् // अध्यक्ष . पञ्च.-१२