________________ पञ्चग्रन्थी व्याकरणम् इहैव - डाचीऊरीवषडुररीवैतालीताज्याताली सज्जसुरसी वादल्पः / पापीधूल्यावथ सकलाविः प्रादुः वौषट् स्वाहाश्च गुलुगुधास्तथ्यः // 1 // श्रौषडाक्षीफली विक्लीवार्दालीमष्मषाफलूः / केवालीमस्मसालोहीसेवालीमष्मषास्वधा // 2 // सम्बंभ्रमस्याच्छकलाऽनुकारकारिकासि तृप्तौ तु / कणेमनःपुरोस्तं चत्प्रतखिद्वदिनाच्छ अग्रहेऽन्तर्भूषणेऽनादरे / तदरेऽलमसत्सत्त्वदोवानुपदेशने तिरोऽन्तौ कृञाऽन्वाजउपाज एष वा // 3 // अच्यौ साक्षादात्स्थामिथ्याप्राजर्यासाचिन्ता प्रादुः / वीजर्याविः संसा स्यात् भद्रा मुग्धा चोष्णं शीतम् // 4 // ..' स्याद् रोचना प्राजरुहा मनांसि आद्रं तथा बीजरु होदकं च / / स्यात् कम्पनेऽर्थे लवणं च सेचनेऽन्तो यतप्रात्सहने तु विप्रात् // 5 // उरो मनो मध्यपदं ड्यनत्याध्याने तथा नेर्वचने विवाहे / / हस्ते च पाणौ यमने तु प्राध्वं चेज्जीविकावोपनिपन्नवार्टाः // 6|| नाचि प्रत्ययौ तसाहचर्याद् वर्षादिश्च कृभ्नञ्यस्त्रिभिः / पटपटाकृत्य / पटपटाकृतम् / पटपटाकरोति / शुक्लीभूय / [शुक्लीभूतम् / शुक्लीकरोति / ] ऊरीकृत्य / [ऊरीकृतम् / ऊरीकरोति / ] सम्बम्भ्रमः 3 / कला / संशकला / ध्वंसकला / भ्रंशकला इत्यर्थः / संशकलाकृत्य / [ध्वंसकलाकृत्या लाशकलाकृत्य / ] ऊर्यादि / [ऊरीकृत्य / ऊररीकृत्य / ] अनुकारोऽनुकरणम् / खाट्कृत्य / [फट्कृत्य / ] तेतौ व्यवधानात् खाडिति कृत्वा / कारिकाकृत्य / असीति धात्वविकारे पञ्चम्यन्तो भूद्भिः / जलधेः / कुम्भकारः / कणेहत्य मनोहत्य पयः पिबति / यावत्तृप्तः / तृप्तौ किम् ? मनःकृत्वा पुरस्कृत्य अस्तंभूय / चत् चादि किम् ? तिस्रः पुरः कृत्वा गतः / प्रतः प्रादयः / निषिध्य / प्रणायकः / प्रणयति, भूद्भिरिति निर्देशात् / प्रादिकारकोपपदानां धातुभिः सुबुत्पत्तेः प्राक् समासः / अश्वक्रीती / धनक्रीती / बहुलमेवात्र वृत्तम् - अनर्थकं पर्यधि पूजने सुः अतिक्रमे चातिरपि पदार्थ - / सम्भावनागडंसमुच्चयान्ववसर्गवृत्तिश्च न दुश्च कृच्छ्रे // 7 // परिसेकः / अधिसिञ्चति / अनर्थकं किम् ? परिणेता / अधिष्ठाता / सुसिक्तम् / पूजा किम् ? सुषिक्तम् / फले निष्पन्नेऽपि क्रियाप्रवृत्तिरतिक्रमणम् / तत्र पूजने चातिः / अतिसिक्तमेकत्र / अशोभनं कृतम् / पूजने तु शोभनम् / अपिः अनुक्तपदस्यार्थे पदार्थे / सर्पिषोऽपि स्यात् / मात्राद्यर्थोऽपिः / अधिकार्थोक्त्या शक्त्यप्रतिघाताविष्करणे सम्भावने / अपि स्तूयाद् राजानाम् / गर्ने / धिक् तम्, अपि स्तूयाद् वृषलंम् / समुच्चये / अपि सिञ्च / अपि स्तुहि / [सिञ्च च स्तुहि च इत्यर्थः / ] कामचाराभ्यनुज्ञानेऽन्ववसर्गे / अपि स्तुहि / एषु वृत्तिर्यस्यापेः स तथा / तथा, दुःस्तुतम् / नेति नैते प्रतः, अप्रादित्वात् षत्वादि न स्यात् / षि ऋत्यर्थे न वदिना च /