________________ प्रथमोऽध्यायः चतुर्थः पादः 81 तदर्थे चादिः / रूपस्य योग्यम् अनुरूपम् / सरूपो वहति / ये ये वृद्धा यथावृद्धम् / अर्थमथुप्रति प्रत्यर्थम् / शक्त्यनतिक्रमः यथाशक्ति / [ज्येष्ठानामनतिवृत्या अनुज्येष्ठं भवन्तः प्रविशन्तु / ] सदृशं शीलमनयोः सशीलम् / अतुल्य इति / यथाशब्दस्तुल्ये निषिध्यते नार्थो श्रुतत्वात् / अतुल्ये, यथा स तथाऽयम् / यद्वाऽयथा यशब्दवर्जिततुल्यार्थवृत्तिः / सदृशः किम् ? ख्या / स किम् ? खि / अयथा किम् ? यथा स तथाऽयम् / डिबन्ताः / डिप् सप्तमी / अन्तोऽवसानं समीपं च / कृत्स्नं साकल्यम् / काले क्रम आनुपूर्व्या / तदर्थे तथैककाले यौगपद्ये / स्त्रीषु कथा प्रवृत्ता, अधिस्त्रि कथा / अग्न्यन्तमधीते, साग्नि / कुम्भस्य समीपम्, उपकुम्भम् / भक्ष्यान्तः पतितानि तृणान्यपि भुङ्के, सतृणम् / कालस्तैसृकस्य अतितैसृकं वर्तते / ज्येष्ठक्रमेणानुज्येष्ठम् / युगपच्चक्राणि धेहि सचक्रम् / तथाऽल्पार्थप्रतिना सुप् / सूपस्याल्पं सूपप्रति / शाकप्रति / अल्पे किम् ? वृक्षं प्रति // 1 // - नेषद्गुणै .स्तत्पुरुषः सदाया स्वाद्यन्त्ययोः क्तादि च डादिभूद्भिः / वा कारकं रं स्वयमादि ताद्यैः प्राप्तोद्गमापन्नतपूर्वमाऽतैः // 1 / 4 / 2 // वृत्तम् // (7) न [1 / 4 / 2 / 1 / ] नञ् सुपा वा / पेति पित् तत्पुरुषश्च / न सः असः / अष्ट्रो देशोऽन्यार्थेऽपि / (8) ईषद्गुणैस्तत्पुरुषः सदायाः / [1 / 4 / 2 / 2 / ] वा ईषद् गुणवचनैः / ईषत्कडारः / ईषद्रक्तः / गुणैः किम् ? ईषद् गार्ग्य ते गृहम् / (9) स्वाद्यन्त्ययोः क्तादि च / [1 / 4 / 2 / 3 / ] क्तादिः सुपा समस्यते यस्मात् समस्यमानो स्वादिः सर्व: सुप् संभवति तदर्थेऽन्त्यपदार्थे च / सदा नित्यं पित् तत्पुरुषसंज्ञः समासः स्यात् / अत्र षट्पात् - पापे कुरल्पेऽभिविधौ तथा चाड् स्यात् कृच्छ्रनिन्द्ये दुरतिक्रमितिः / पूज्ये च सुः प्रादिगतेः सुनानुक्रान्ते रमात् पाद्यसिरानिरादि / ग्लाने तु पर्यादिरवादिष्टे डेरातथा र्टा च यथाक्रमं वृत् // 1 // पापेऽर्थे, अल्प इतीषदर्थे कुः / कुपुरुषः / कोष्णम् / अभिविधौ चाड् / आकडारः / आबद्धः / कृच्छ्रनिन्द्ये दुर् / दुःस्तुतम् / अतिक्रमेण पूज्ये चाति / अतिसिक्तं त्वया / अतिसखा / सु. पूज्ये / सुराजा / सुसिक्तः / उपलक्षणत्वाद् गताद्यर्थे सुंना प्रादि / प्रगत आचार्यः प्राचार्यः / सङ्गतोऽर्थः समर्थः / अत्यादि क्रान्ताद्ये रमा / अतिक्रान्तः खट्वाम् अतिखट्वः / उद्गतो वेलाम् उद्वेलः / निरादि क्रान्ताद्यर्थे एव असिरा / निर्गतः कौशाम्ब्याः निष्कौशाम्बिः / [अप गतः शाखायाः] अपशाखः / यथाक्रमं ग्लानाद्यर्थे पर्यादि डेरा / क्रुष्टाद्यर्थेऽवादि र्टा / परिग्लानोऽध्ययनात् पर्यध्ययनः / शक्तः कुमार्यै अलङ्कुमारिः / तथाऽवकृष्टं कोकिलया अवकोकिलं वनम् / सन्नद्धो वर्मणा संवर्मा / स्वाद्यन्तयोरा समाहारम् / सर्वः सुप् किम् ? वृक्षं प्रति / अतिक्रान्तः, अतिक्रान्तम्, अतिक्रान्तेन इत्यादि खट्वां द्वितीयाद्यर्थे मा भूत् // (10) डादिभूद्भिः / [1 / 4 / 2 / 4 / ] डादयो धातुभिः समस्यन्ते / जलदाल्यनुष्टुप्गाथाष्टगेन्द्रे पञ्च.-११