________________ 62 पञ्चग्रन्थी व्याकरणम् विना / एवं पृथक्, नाना / अनृते किम् ? तं तस्माद् वा ऋते / टाजैर्गुणाथैः / तृतीयान्ताज्जातैर्गुणवचनैरर्थेन च / अनुवादान्नेतरेतराश्रयः / गिरिणा काणः / वनेनार्थः / कलहाद्यैः / वाचा कलहः / मासे मासेनोनः / जसन्तद्वन्द्वाद् ऊनार्थैः / मासेन विकलः / गुडेन मिश्राः धानाः / आचारेण श्लक्ष्णः / मासेनावरः / वाचा निपुणः / आदेस्तेन समः, सदृशः / चः समासार्थम् / मासेन पूर्वः / (30) कादिकाभ्याम् / [1 / 3 / 4 / 4 / ] कादिभ्यः कर्तृहेतुकरणवाचिनोऽप्रधानात् / तेन कृतं, क्रियते वा / भिक्षाभिर्वसति / विद्यया यशः / कन्यया शोकः / धनेन कुलम् / दात्रेण लुनाति। कदङ्गात् कुत्सितादङ्गात् / अक्ष्णा काणः / पादेन खञ्जः / संज्ञाप्यात् [चिह्नात् ] / मात्रा सञ्जानीते। उक्तावधयानां वारितत्वात् / तङि किम् ? तां सञ्जानाति / शिखया परिवाजलं कमण्डल्वा छात्रमप्राक्षीत् / प्रकृत्यादेः / प्रकृत्याऽभिरूपः / प्रायेण याज्ञिकः / गोत्रेण गार्ग्यः / जात्या विप्रः / समेन धावति / द्विद्रोणेन धान्यं क्रीणाति / पञ्चकेन पशून् क्रीणाति / आद्याकृत्यर्थः / वृद् गणसमाप्तौ // (31) डें सम्प्रदानादिहितादिकाभ्याम् / [1 / 3 / 4 / 5 / ] तथैव सम्प्रदानादिभ्योऽप्रधानेभ्यः, हितादिभिर्युक्तात्, प्रधानाच्च . चतुर्थी स्यात् / तदत्र षट्पात् आप्यक्रियेप्स्योऽथ रुचां प्रतृष्यः हुश्लाघशप्स्थामधिज्ञीप्स्यमानः / इष्टः स्पृहेधरियत्युत्तमोऽसूयाद्रुहेाक्रुधनः प्रकोप्यः / पृच्छेक्षिराधोऽस्य गुणोऽनुप्रत्योः प्रत्याच्छुवः स्यादपि पूर्वकर्ता // 1 // तुमर्थभावादसतोऽस्य चाप्यादप्राप्तगत्यर्थक्रियाप्यतोऽर्मे / मन्यस्य निन्द्यादशुकादितोऽपि क्लृप्यर्थकर्तुर्विक्रियातस्तदर्थात् // 2 // उत्पातलक्ष्यात् करणात् परिक्रीवाऽऽशीहितायुः सुखभद्रक्षेमा- / . र्थार्थे नम:स्वस्तिवषट्स्वधाभिः स्वाहालमर्थैर्बलिरक्षिताद्यैः // 3 // सार्धवृत्तेन सम्प्रदानमाह / आप्यक्रियेप्स्यः कर्मणाऽऽप्तुमभियोक्तुमिष्टोऽर्थः, क्रियया च, सम्प्रदानम् / तुभ्यं गां ददाति / क्रियया / श्राद्धाय निगल्हते / युद्धाय संनह्यते / पत्ये शेते / इप्स्यः किम् ? रजकस्य वस्त्रम् / घ्नतः पृष्ठं ददाति / [रुचां प्रतृष्यः / ] रुच्यर्थानां प्रीयमाणोऽर्थः / बालाय रोचते मोदकः / बालस्थाभिलाषस्य कर्ता मोदकः / ने स्वदते दधि / हृङादेः / युपयितुं बोधयितुमिष्टोऽर्थः / तस्मै हुते, श्लाघते, शपते, तिष्ठते / स्वगुणांस्तं बोधयितुमिच्छति / स्पृहेरिष्टो व्याप्योऽर्थः / पुष्पेभ्यः स्पृहयति / उक्ताबाधया, पुष्पाणि वा [स्पृहयति] / चुराद्यदन्त / धारयतेोऽर्थ उत्तमणे, अत एव समासः / तस्मै गां धारयति / असूयादेः / गुणेष्वपि दोषोद्भावनमसूया / अपकारो द्रोहः / परगुणानामसहनमीा / अमर्षः क्रोधः / जसन्तद्वन्द्वैकत्वादेतदर्थानां प्रकोप्योऽर्थः, यं प्रति कोपः / तस्मै असूयति / एवं द्रुह्यति, अपकारोति, ईर्ष्याति, क्रुध्यति, कुप्यति / प्रकोप्यः किम् ? भार्यामीर्ण्यति / परैदृश्यमानां न क्षमते / तमसूयति लिप्सया / पुत्रस्य क्रुध्यति, विनयं शिक्षयति / इक्षिराधोः प्रयोगे यस्य सत्का पृच्छा क्रियते, शुभाशुभं पृच्छ्यते सोऽर्थः / तस्मै ईक्षते दैवज्ञः, राध्यति