________________ प्रथमोऽध्यायः तृतीयः पादः शकन्ध्वादित्वादनोरल्लोपः / ग्राममधितिष्ठति / एवमध्यास्ते / अधिशेते / आवसति / ग्रामस्यानुवसनम् / ग्रामोऽनूष्यते / अध्यादिसाहचर्यानेह / ग्रामे उपवसति / न भुङ्क्ते / आङ् चेत् तदा डित् आडा पाठः / (26) सर्वकालान्वभावाः / [1 / 3 / 3 / 10 / ] एकैकः सर्वकायेन क्रियाया आधार आप्यम् / क्रियागुणद्रव्यैः साकल्येनैषां सम्बन्धः सर्वार्थः / मासमास्ते / मासं पचत्योदनम् / मासं कल्याणी, मासं रम्या मथुरा / मासं गुडधानाः / क्रोशं स्वपिति / एवं वक्रः / पर्वतः / गोदोहमास्ते / एवं वक्र: / बुबुदः / सर्वः किम् ? रात्रौ शेते / अध्वनि स्थितः / गोदोहे गतः / शरदि यजेत् / गुणद्रव्ययोयराधारता भवतेर्गम्यमानत्वात् // 3 // टान्तेतरेऽसीन्दुकादिकाभ्यां . संप्रदानादिहितादिकाभ्याम् / भिन्नावधिभ्यां च डसि डि धाराधिभ्यां च शेषे च घटादिना ईः / स्टाप्हेतुना लोऽर्थवतो 8 मुख्यात् // 13 // 4 // पञ्चपात् // (27) र्टान्ते / [ 1 / 3 / 4 / 9 / ] कालाध्वभावेभ्यः साकल्येनाधारेभ्योऽन्ते कर्तव्यसमाप्तौ सत्यां र्य तृतीया स्यात् / मासेनानुवाकोऽधीतः / एवं क्रोशेन / गोदोहेन / अन्ते किम् ? मासमधीते / न च गृहीतः / , (28) अन्तरेऽसी / [1 / 3 / 4 / 2 / ] कारकप्रस्तावात् कारकयोरन्तरे मध्ये वर्तमानात् कालादेरसः स्याद्, रित्त्वात् पञ्चमी सप्तमी च / अद्य भुक्त्वा देवदत्तो व्यहाद् ओदनं भोक्ता / व्यहे वा / इहस्थोऽयमिष्वासः क्रोशाल्लक्ष्यं विध्यति / क्रोशे वा / कर्तृकर्मणोर्मध्ये कालाध्वानौ / इन्दुकादिकाभ्यां 3 लघुः / आदिः प्रत्येकं सम्बध्यते / भ्यां च सादृश्याद् यथालक्ष्यं तृतीयापञ्चम्योः गृह्यते / तत्रेन्द्वादिभिर्युक्तादप्रधानात् तथा कर्तृहेतुकरणादिभ्योऽप्रधानेभ्यो 8 स्यात् / बहुलमेतदिष्यते / वृत्तद्वयं चेह - भाद्दिन्दुनालुप् प्रसितावबद्धोत्सुकैः समाथूरतुलोपमा र्य / निषेधपर्याप्तभवत्वलं किं कृतैश्च साकार्थविनानृते च // 1 // जैर्गुणाथैः कलहोनमित्रैः श्लक्ष्णावराभ्यां निपुणादिपूर्वैः / / कर्तुश्च हेतोः करणात् कदङ्गात् संज्ञाप्यचिह्नात् प्रकृत्यादितो वृत् // 2 // (29) इन्दु- [ 1 / 3 / 4 / 3 / ] इन्दुना युक्ताद् भान्नक्षत्रादाधाराद् वा र्य स्यात् / लुप् चेद् अणादेरिन्दोरप्रयोगेऽपि तद्योगगतिः / पुष्येण पुष्ये वा पायसमश्नीयात् / एवं मघाभिः मघासु वा / इन्दुना किम् ? मघासु ग्रहः / आधारात् किम् ? अद्य पुष्यः / प्रसित-अवबद्धअसुकैर्युक्तादांधारात् / केशैः केशेषु वा प्रसितः / [समार्थैरतुलोपमा / ] तुला उपमावर्जः / समार्थस्तुल्याथैः युक्ताद् वा, नाधारादिति / तेन तस्य समः / समानः तुल्यः सदृशः / नाभ्यामर्जुनस्य तुला / 2 नास्ति / र्टातो नित्यार्थम् / निषेधार्थैः पर्याप्ताद्यैः पर्याप्तं भुक्तेन / एवं भवतु / अलम् / किम् / कृतम् / चकार आकृत्यर्थः / अस्तु / न किञ्चित् / साकाथैः / पुत्रेण साकम् / एवं साधं, सह, समं, युगपत् / गम्यमानैश्च "वृद्धो यूना" [पा० अ० 1 / 2 / 65] इत्यादि / विना / तेन