________________ प्रथमोऽध्यायः द्वितीयः पादः दीयते / अथो जनपदस्ते दीयत इत्यादि / ___ (155) वा सुत उ पदतः / [1 / 2 / 17 / 2 / ] पदतः स्ववाक्यस्थात् पदात् परस्मात् र्स तत् प्रथमान्तात् परे यथोक्तास्ते प्रभृतयोऽन्वादेशे वा स्युः / उ छन्दोऽर्थम् / राज्ञा गौस्ते दत्तोऽथो राज्ञा गौस्तुभ्यं दत्तोऽथो इत्यादि / वा प्राप्तौ / / (156) अम्मासि एतेन का च / [1 / 2 / 17 / 3 / ] अम् आ च्छसि द्वितीया टौ स्स एतदः एतमात्र एनत् स्यात्, का च केनैव सहवृत्तौ केवलश्च / पतिष्यत्येतत् कुण्डम् अथो एनद् अशम्यग्नि धेहि / सद् एनत्वेत्यादि / एनच्छ्रितकः परेण वृत्तौ च / एष पटुरित्येनमध्यापय / एतावशीलावतः एनौ शिक्षय / एवं एनान्, एनेन / एनयोः कश्च मत्पुत्र ? को वेदमधीतवान् ? अथो एनेन व्याकरणमप्यधीयते / का च किम् ? अथो परमेतं पश्य / यो धी एतस्मै देहि / यौ पटू एतकौ ते पुत्रौ / अन्वादेशे किम् ? एतं पृच्छ / (157) इदम् / [1 / 2 / 17 / 4 / ] एन स्याद् एतवत् / इमं छंदोध्यापय, अथो एनं शिक्षाम् / इदं कुण्डमानय, अथो एनं परिवर्तय / इदमोऽपि तथैव / अयं तु विशेषः / अथो एनं कुण्डं परिवर्तय / मान्तमेवेत्याह चन्द्रोऽपि / अन्योऽनयोरेनदमाह / अथो एनदं कुण्डं परिवर्तय / तदेनत्काविति पाठः / त्का लघुः / का किम् ? अथो परमेदं पश्य / . . (158) स्भ्येऽच्छ / [1 / 2 / 175 / ] इदम् अत् स अत् स्याच्छित्, अन्वादेशे स्भ्ये सभयादौ सुपि परे / अयं गुणी अथोऽस्मै देहि / इमकाभ्यां रात्रिरधीता अथो आभ्यामहश्च / इयकं सुशीला. अथोऽस्यै दीयताम् / का च किम् ? अथो परमेदंभ्याम् / (159) अकः / [1 / 2 / 17 / 6 / ] अन्वादेशे का चेति निवृत्तम् / अक: कवज्जितेदमः सत्के स्भ्ये सुपि परे अत् शित् स्यात् सर्वार्थम् / से / अस्मै / अस्मात् / अस्य / अस्मिन् / परमास्मै / परमास्मात् / परमास्य / परमास्मिन् / एषाम् / एषु / भे / आभ्याम् / एभिः / ये / * अस्यै / अस्याः / अस्याम् / इदमः किम् ? प्रियेदंसु / (160) स्त्रीयमयमिति सौ / [1 / 2 / 17 / 7 / ] इदमः 6 सौ / इयं स्वियं शित् स्यात् स्त्री चेत् / अयम् / अनयना / सौ किम् ? इदं कुण्डम् / इदमः 6 किम् ? अतीदं, ना स्त्री वा / * (161) टौस्यनि ई / [1 / 2 / 17 / 8 / ] इदमः 6 टा आसि अन शित् स्यात् / अनेन / अनयोः / अनया / अक: किम् ? इमकेन / इदमः किम् ? प्रियेदमा / ' (162) बेदमः / [1 / 2 / 17 / 9 / ] इदमो द् सुपि म् स्यात् / इमौ / इमान् / इमको / इमका / सु / इदमः किम् ? प्रियेदमौ / अदि मः / अदसः 6 डए कृत्रिमे अवर्णे परे ड्म स्यात् / अमू / अमूषु / अमुकौ / अमुष्य / अमदृक् / ए किम् ? अदः कुलम् / (163 ) अद्वेऽमि / [1 / 2 / 17 / 10 / ] अदसोऽमात् परस्याद्वेः द्म स्यात् / अमुमुयड् / अमुमुयक्पुत्रः /