________________ 32 कातन्त्ररूपमाला इंद्रिये धनरोधे च रुर्भये च प्रकीर्तितः / लो दीप्तौ घालश्च भूमौभये चाह्लादनेऽपि च // 30 // लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः / ल: श्लेषे चाशये चैव प्रलये साधनेऽपि लः // 31 // मानसे वरुणे चैव लकार: सांत्वनेऽपि च / विश्च पक्षी निगदितो गमने वि: प्रकीर्तितः // 32 // शं सुखं शंकर श्रेय: शश्च सीरी निगद्यते / शयने श: समाख्यातो हिंसायां शो निगद्यते // 33 // ष: कीर्तितो युधैः श्रेष्ठे षश्च गंभीर लोचने / उपसर्गे परोक्षे च षकार: परिकीर्तितः / / 34 / / स: कोपे वरुणे स: स्यात्तथा शूलिनिकीर्तित: / सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च स: ईश्वर // 35 // ह: कोषे वारणे हश्व तथा शूली प्रकीर्तित: / हि: पद्यपूरणे प्रोक्तो हिः स्याद्धेत्ववधारणे // 36 // क्ष: क्षेत्रे वक्षसि प्रोक्तो बुधैः क्ष: शब्दशासने / क्षि: क्षेत्रे क्षेत्ररक्षे च नृसिंहे च प्रकीर्तितः // 37 / / आगमेभ्योऽभिधानेभ्यो धातुभ्य: शब्दशासनात् / एवमेकाक्षरं नामाभिधानं सुकृतं मया // 38 // ॥इति पुरुषोत्तमकृत एकाक्षरीकोशः / /