________________ 252 कातन्त्ररूपमाला अमोषीत् अमोषिष्टां अमोषिषुः / कुष निष्कर्षे / अकोषीत् अकोषिष्टां अकोषिषुः / वर्जनं किं ? खगे हसने अखगीत् अखगिष्टां अखगिषुः / रगे शङ्कायां / अरगीत् / कगे नोचिते / अकगीत् अकगिष्टां अकगिषुः / ग्रहञ् उपादाने // अग्रहीत् अग्रहीष्टां अग्रहीषुः / इटो दीर्घा ग्रहेरपरोक्षायामिति दीर्घः / वह परिकल्कने। रह त्यागे / अरहीत् अरहिष्टां अरहिषुः / टुवमु उद्गिरणे / अवमीत् / क्रमु पादविक्षेपे / अक्रमीत् अक्रमिष्टां अक्रमिषुः / चमु छमु जमु झमु जिमु अदने / अचमीत् / अच्छमीत् / अजमीत् / अझमीत् / अजिमीत् / अजिमिष्टां अजिमिषः / व्यय क्षये। अव्ययीत् अव्ययिष्टा अव्ययिषुः / अय वय मय पय तय चय रय णय गतौ / आयीत् / अवयीत् / अमयीत् / अपयीत् / अतयीत् / अचयीत् / अरयीत् / अनयीत् अनयिष्टां अनयिषुः / कण निमीलने / अकणीत् / क्षण क्षुण हिंसायां / अक्षणीत् / श्वस प्राणने / अश्वसीत् अश्वसिष्टां अश्वसिषुः / हनु हिंसागत्योः। अद्यतन्यां च वधादेश: / अवधीत् अवधिष्टां अवधिषुः / इत्यादि / टुणदि समृद्धौ। अनन्दीत् अनन्दिष्टां अनन्दिषः / श्रंस भ्रंस अवस्रंसने / ध्वंस गतौ च / अश्रंसिष्ट अश्रंसिषातां अश्रंसिषत। अश्रंसिष्ठा: अश्रंसिषाथां अश्रंसिध्वं / अश्रंसिषि अश्रंसिष्वहि अश्रंसिष्महि। असिष्ट अभ्रंसिषातां अभ्रंसिषत / अध्वंसिष्ट / व्यञ् संवरणे। सन्ध्यक्षरान्तानामाकारोऽविकरणे // 252 // सन्ध्यक्षरान्तानां धातूनां आकारो भवति अविकरणे परे। यमिरमिनम्यादन्तानां सिरन्तश्च // 253 // एषामिडागम: सकारपूर्वो भवति परस्मैपदे सिचि परे / यमु उपरमे / अयंसीत् अयंसिष्टां अयंसिषुः / रमु क्रीडायां / अरंसीत् अरंसिष्टां अरंसिषुः / कगे-अनुचित अर्थ में। अकगीत् / ग्रहञ् ग्रहण करना। अग्रहीत् अग्रहीष्टां अग्रहीषुः / “इटो दीघों ग्रहेरपरोक्षायां” इस 290 सूत्र से इट् को सर्वत्र दीर्घ हो गया है / वह–परिकल्कने / रह-त्याग अर्थ में है। अरहीत् / टुवम् उद्गिरण-उगलने अर्थ में है। वमति-अवमीत्, क्रमु-पाद विक्षेपण करना। अक्रमीत् / चमु छमु जमु झमु जिमु-खाने अर्थ में है। अचमीत् / अच्छमीत् / अजमीत् / अझमीत् / अजिमीत् / व्यय-क्षय होना। अव्ययीत् / अय, वय, मय, पय, तय, चय, रय, णय, गति अर्थ में हैं। आयीत् / अवयीत् / अमयीत् / अपयीत् / अतयीत् / अचयीत् / अरयीत् / अनयीत् / कण-निमीलन अर्थ में है / अकणीत् / क्षण क्षुण-हिंसा अर्थ में / अक्षणीत् / श्वस्-जीवित रहना / अश्वसीत् / हनु-हिंसा और गति अर्थ में है। 'अद्यतन्यां च वधादेश:' अद्यतनी में हन् को वध आदेश हो जाता है। अवधीत् / इत्यादि टुणदि धातु समृद्धि अर्थ में है। ‘णो न:' सूत्र से न होकर इकार अनुबंध से 'नु' का आगम होकर अनन्दीत् / श्रंसु भ्रंसु-अवधेसन अर्थ में। ध्वंस-गति अर्थ में। अश्रंसिष्ट अभ्रंसिष्ट / अध्वंसिष्ट / आत्मनेपद में हैं / व्येञ्-संवरण करना। ___अविकरण में संध्यक्षरांत धातु को आकार हो जाता है // 252 // यम् रम् नम् और आकारांत धातु को परस्मैपद सिच् के आने पर इट् का आगम सकारपूर्वक होता है // 253 // यमु-उपरम होना / अयंसीत् अयंसिष्टां अयंसिषुः / रमु-क्रीडा करना / अरंसीत् अरंसिष्टां अरंसिषुः /