________________ 77 उपमितिभवप्रपंचाकथाद्धारे अधिकार-४ यावद्यापि तावदेकं किंशुकं सप्ररोहं वीक्ष्य धातुवादवाक्यात् नूनमत्र निधानं भविष्यतीति "ॐ नमो धरणेन्द्राय" इत्यादि-मन्त्र-पठित्व निखातं मया तद्भूतलं, निर्गतं ततो दीनारसहस्र- भृतमेकं ताम्रपात्रम् / तद्गृहीत्वा प्रहृष्टोऽहं, जातश्च प्रबल: सागरः / ___अथ प्रविष्टोऽहं जयपुरं, तत्र तिष्ठतो मे बहुलव्यवहारिणा सह परिचयो बभूव / तेन कुलशीलादिगुणान्वितं मां विज्ञाय स्वपुत्री कमलिनी परिणायिता / तया सह भोगान् भुञ्जानस्य मे गतानि कतिचिद् दिनानि / अन्यदा सागरमित्र-नुन्नेन ध्यातं मया किमहो! निश्चितः सन्नुदरपूरणं करोमि? द्रव्यार्जनमन्तरा भोगोऽयं विडम्बना-प्रायस्तदेते श्वसुरादयो वृथैव मे धनार्जनान्तरायकारिण इत्येवं मां विलक्षचित्तं दृष्ट्वा बहुलेनोक्तं- "वत्स ! एतत् मदीयं धनादि-सर्वस्वं तवैवाऽस्ति, ततस्तिष्ठ यथासुखं, भोगान भुड्क्ष्व कृतं धनार्जनचिन्तयेति / " तदा मयोक्तं- "तात ! यद्यप्येवमस्ति तथाप्यहं पृथक् स्वकीयं व्यापार करिष्ये, इत्युक्त्वा प्रारब्धस्तत्र मया पृथग्-व्यापारः / ततो लोभासक्ततया नष्टा मे धर्मबुद्धिः, दूरं गता दया, पलायितं पापभीरुत्वम्, आदृतानि रस-केश-विष-दन्तलाक्षादिवाणिज्यानि, प्रवर्त्तितानि च पञ्चदशकर्मादानानि / इत्थं नाना-पाप-व्यापारैरर्जितं दीनार-सहस्र, जाता तदा द्वे स्वर्णसहस्रे नीवी, पुनः प्रवृद्धः सागरः प्रारब्धानि पापबहुल-वाणिज्यानि, वाहिताश्चाऽरघट्टादयः कृतश्चाऽन्त्यजादिषु व्यवसाय: / मुक्त्वा भोजनादिस्वादम्, त्यक्त्वा वस्त्रमाल्यालङ्काराद्युपभोग, विस्मार्य च प्रियास्नेहम्, अगणयित्वा च श्रमं, दिवानिशं व्यवसाय-व्याकुलः पर्यटामि / एवं कियद्भिर्दिनैर्जातं दीनाराणां सहस्रदशकं, पुनः कियद्भिर्दिनैः कृतं लक्षं, एवं जातानि दश लक्षाणि, तथापि कोटिलाभार्थं प्रेरितः सागरेण, ततः पूरितानि प्रवहणानि, ग्रहीताश्च शौल्किकादयो राजनियोगाः, प्रवर्त्तिता महारम्भमया कुव्यापाराः, इत्थं च पुण्योदय-सहाय-बलाद् दीनारकोटिरपि मेलिता / पुनः सागरेणोक्तं- "अहो ! रत्नराशयो नोपार्जिता चेत् तर्हि किमर्जितं?" ततः प्रवृद्ध-तृष्णेन मया बहुलं प्रत्युक्तं- "तात ! गच्छाम्यहम् रत्नदीपं, मेलयामि रत्नोत्करान् / ' तच्छ्रुत्वा बहुलेनोक्तं- "वत्स ! अद्यापि कोटीश्वरस्य ते किं न्यूनमस्ति? यद्-रत्नद्वीपं जिगमिषुरसि?" मयोक्तं- "तात ! कोटिश्वरत्वेऽपि लक्ष्मीलाभार्थमुद्यमः कर्त्तव्य एव / यदुक्तं उद्यमवशा हि लक्ष्मीः, परिहरति निरुद्यम गुणाढ्यमपि / अपि सर्वाङ्ग-सुरूपं क्लीबं व्युत्पन्न-वनितेव // 1 // (आर्या) इत्यादि-वाक्यैस्तं निरुत्तरीकृत्य बलात्कारेण च प्रियामनुज्ञाप्य नाना-क्रयाणकैः