________________ पण्डित श्री हंसरत्नविरचिते नन्दिवर्धनस्य वैश्वनरत्यागे अरुचि / संसारि जीवो वक्ति-हे अगृहीतसङ्केते ! इमां वार्ता कथयित्वा विदुरेण पृष्टं- “हे नन्दिवर्धन ! कीदृशी वार्तेयं ?" मयोक्तं- "हे विदुर ! समीचीना इयं वार्ता / ' विदुरः प्राह- भो मित्र ! अस्याः कथायाः श्रवणस्य साफल्यं तर्हि यदा कुमित्रसङ्गः परिह्रियते तदा / " मयोक्तं वरम्, अतः परं कुमित्रसङ्गो मया न करिष्यते' इति वाक्यात् प्रहृष्टो विदुरः प्रस्तावं विज्ञाय मां प्रत्याह- "हे मित्र ! लोकमुखात् मया एवं श्रूयते- यत् नन्दिवर्धनो वैश्वानराख्य-पापमित्रेण सहाऽनिशं मिलति ततस्तस्य दुरात्मनः सङ्गस्त्वया हेय इति / " अथैवं शिक्षां ददानं विदुरं विज्ञाय वैश्वानरेण क्रूरचित्ताभिधं योगवटकं मम प्रदत्तं, तदनुभावात् प्रचण्डीभूतेन मया सक्रोधं विदुरं प्रति “अरे दुरात्मन् ! त्वं किं मां बालसदृशं मम परममित्रं वैश्वानरं च स्पर्शनतुल्य मन्यसे इत्युक्त्वा रोषातुरेण चपेटा दत्ता / विदुरस्तु ततः पलाय्य पद्मनृपान्तिकमागत्य तथाविधं सर्वं मम दुष्टाचरितं कथयति स्म / राजाऽपि तदाकर्ण्य विलक्ष्यचित्तस्तस्थौ / कनकशेखरवृत्तान्तः / ___ अथ कियन्ति दिनानि कलाचार्यगृहे कलाभ्यासं कृत्वा गृहमायातोऽहं समुद्भिननवयौवनः पुण्योदय-साहाय्यात् मनोभिलषित-सुखानि व्यलसम् / अथैकदा कुशावर्तात् मम मातुलस्य कनकचूडस्य पुत्रः कनकशेखरः पितुः सकाशाद्. नष्टवा अत्रायातीति लोकमुखाद् विज्ञाय तदभिमुखं गतोऽहं, बहुधा प्रवेशोत्सवाडम्बरेण समानीतश्चाऽसौ स्व-सद्मनि समालिङ्गितश्च नन्दा-राज्ञी-पद्मनृपाभ्यां प्रमुदिश्च सर्वः स्वजनवर्गः, पृष्टं चाऽन्योऽन्यं स्वागतं "वत्स ! त्वदागमनेनाऽतिसन्तुष्टा वयं, ततोऽत्र स्थीयतां सुखेनेति' मत्पितुः पद्मराज्ञो वचसा स्थितस्तत्र कनकशेखरः / / अथैकदा मया कनकशेखरः पृष्टः "भ्रातः ! किं तव पित्रा सह रोषकारणमिति ? तदा कनकशेखर: प्राह- "एकदाऽहं मित्रगणवृतः क्रीडार्थमुउद्यानं गतस्तत्रैकस्य तरोस्तले वीरासीनमेकं मुनिं विलोक्य तत्-पादौ प्रणम्य सवयस्यो निविष्टस्तत्र, मुनिना च धर्मलाभेति आशीर्वचो दत्त्वा मदनुग्रहबुद्ध्या साधु-धर्मः श्रावकधर्मश्च कथितः, तद्वचसा प्रबुद्धेन मया साधु-धर्मं दुष्करं मत्वा श्रावकधर्मस्तन्मुखेनाङ्गीकृतः / पुनः साधु नत्वा स्वं धन्यं मन्यमानो गृहमायातः / / अथ तदनन्तरं पुरनिवासि-श्राद्धजनानां सर्वं राजदेयं करादि मया मुक्तं, यं यं धर्मिणं जानामि तं तं स्वबन्धुवद् गणयामि, इत्थं च बुहुधा शासनोन्नतौ मया क्रियमाणायां