SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 88 श्री हंसविजयविरचिते तन्मण्डलं प्रविष्टा, अन्ये तु जातोन्मादा इव मान्त्रिकवचोऽवगणय्य तृण-काष्ठघृतादिभिर्वह्निं शमयितुं प्रवृत्ताः / यथा यथा ते शमनोपायं कुर्वन्ति तथा तथाऽधिकं प्रवर्धते, तद्-दृष्ट्वा पुनर्मान्त्रिक आह- "अहो मूढा! जलनिर्वाप्यस्याऽग्ने ऽयं घृतादिसेकः शमनोपाय इति, तथाऽप्युन्मत्ता इव ते मान्त्रिक-वचो निन्दन्तस्तथैव कुर्वन्ति / ____ अत्राऽन्तरेऽहमपि भाग्यबलात् मान्त्रिकवचः प्रमाणीकृत्य ज्वलद्गृहं त्यक्त्वा प्रविष्टस्तस्मिन् मण्डले, ततो ये मण्डलमाश्रितास्ते तु न दग्धाः, ये तु मान्त्रिकवचोऽवगण्य बहिःस्थितास्ते सर्वेऽपि भस्मसाद् भूतास्तद्-दृष्ट्वा जातवैराग्येण मया व्रतमाददे / इति तत्-साधुवचःश्रुत्वा लब्ध-परमार्थोऽकलङ्कः प्रमुदितः सन् उत्थायाऽन्यमुनिसमीपं व्रजन्मार्गे मां पप्रच्छ- "मित्र धनवाहन ! त्वया कश्चिदपि भावार्थोऽवधारितो ? मयोक्तमहं तु न कमपि तत्त्वं लब्धवानिति" ततोऽकलङ्कः प्राह- "शृणु मित्र ! संसारोऽयं नगर, तत्र वास्तव्यजनाः संसारिजीवाः, मोहमयी रात्रि, रागद्वेषपरिणामः प्रदीपनं, तामसभावो धूमः, राजसभावो ज्वालाकलापः, कषाया बालकानि, कुलेश्या: स्त्रियः अविरता ज्ञानहीनसत्त्वाः प्राणिनः पङ्ग्रवन्धक्लीबरूपाः, इन्द्रियाणि चौरा: सुकृतसर्वस्वं मुष्णान्ति, पाखण्डादयो धूर्ताः / ___ अथ तीर्थकृन्मान्त्रिकस्तीर्थरूपमण्डलमासूत्र्य देशना-शब्दैर्जनानाकारयति / तत्र केऽपि कल्याण-भाजस्साधु-साध्वी-श्रावक-श्राविका-लक्षणास्तीर्थमण्डलमाश्रित्य दाहमुक्ता भवन्ति, अन्ये तु मोहोन्माद-परवशा रागाग्निं कामभोगादिघृताहूतिभि: सिञ्चन्ति, ते च रागाग्निना भस्मसाद्-भवन्ती" त्येवं श्रुत्वा मयोक्तं "मित्र ! मुनिस्तु वक्रोक्त्या कथयति तत् तु कथमवबुध्यते?" ततोऽकलङ्केनोक्तं- "भ्रातः! मुनिस्तु सम्यगेवोपादिशत् परं त्वमेवाऽज्ञानबलाद् भावार्थं नाऽज्ञासी" रित्यादिवार्तापरौ गतौ द्वितीयमुनेः समीपं, तं नत्वाऽथाऽकलङ्केन पृष्टं तस्याऽपि वैराग्यकारणम् / संसार-मद्यशालावर्णनम् / मुनिराह- "शृणु कुमार ! अहं मद्यशालायां मद्यपोऽभवं, ततो ब्राह्मणेन प्रबोधित: सन् वैराग्याद् व्रतमुपेयिवानिति / " तदाऽकलङ्केनोक्तं-भगवन् ! सविस्तरः कथ्यतामयं व्यतिकरस्ततो मुनिः प्राह- "अस्त्यनन्तमद्यपाकीर्णैका मद्यशाला नानाविधमद्यपूर्णा, तत्र पीतासवा लोकाः केचिद् भूमौ लुठन्ति, केचिद् जिघ्रयाऽपि किमपि लिहन्ति, केचिद घ्राणेनाऽपि किमप्याजिघ्रन्ति, केचित् चक्षुषाऽपि किमपि पश्यन्ति, केचिच्च श्रोत्रेण शृण्वन्त्यपि, इत्थं केचिदेकमेव विष सेवन्ते, केचिच्च द्वौ त्रीन् चतुरो वा, केचिच्च पञ्चापि विषयान् युगपत्सेवन्ते इत्थं ते मद्यविडम्बिताः केचिदङ्गना कण्डे विलगयन्ति
SR No.004309
Book TitleUpmiti Kathoddhar
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkar Gyanmandir Surat
Publication Year1981
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy