SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 114 सह-शतकवृत्ती भवति, भवति च तथाभूतो निघूमजनक इति / अय भावः-यथा तथाभूतवति विना धूमो न भवति, तथा आरम्भं विना कम्पनादिक्रिया न भवतीत्यर्थः / इत्येवंरूपेण क्रियारम्भयोः समव्याप्त्या व्याप्यव्यापकभावेन सामानाधिकरण्यमुक्तमिति / व्याप्तिमधिकृत्य साम्येऽपि क्रियारम्भयोधूमार्दैन्धनप्रभववहन्योरिव कार्यत्वकारणत्वयोर्नियतत्वेन वैषम्यमेवेति तात्पर्यमिति गाथार्थः / / 28 / / अथ व्योप्यव्यापकभावसम्बन्धप्रदर्शनेन आरम्भजन्या क्रिया भणितेति समर्थयन्नाह - // तेणारंभा जोगा सजोगिणो सायबंधगा भणिआ। ते चेव अंतकिरिआ-णिरोहगा कायवावारा // 29 // व्याख्या-येन कारणेन आरम्भः क्रियाजन्यो न भवति, किन्त्वारम्भजन्या क्रिया भवति / तेन कारणेनारम्भा योगाः-मनोवाक्कायव्यापाराः, तेषां च जीवघातादिलक्षणारम्भादिजनकत्वेन कारणे कोर्योपचारात् ते योगा एव आरम्भा उच्यन्ते / तथा च आगमोऽपि-"णेरइआ णं भंते ! सव्वे समकिरिआ?, गो० णो इणट्टे समठे, से केणट्टेणं, गो० णेरइया तिविहा पं० त० सम्मदिट्ठी 1 मिच्छोदिट्ठी 2 सम्मामिच्छादिट्ठी 3 / तत्थ णं जे ते सम्मदिट्ठी तेसि णं चत्तारि किरिआओ पं० तं० आरंभिआ 1 परिग्गहिआ 2 मायावत्तिआ 3 अपच्चक्खाणिआ 4 तत्थ णं जे ते मिच्छादिट्ठी तेसि गं पंच किरिआओ कज्जंति, तं आरंभिआ 1 जाव मिच्छादसणवत्तिआ 5 इत्यादि भग० श. 1. उ० 2. (सू० 21)". वृत्त्येकदेशो यथा-' समा:-तुल्याः क्रियाः-कर्मबन्धहेतवः आरम्भिक्यादयो येषां ते समक्रियाः' इत्यादि यावत् / ननु -- मिथ्यात्वो-१ विरति 2 कषाय 3 योगाः 4 कर्मबन्धहेतव इति प्रसिद्धिः / इह तु आरम्भिक्यादयोऽभिहिता ( इति ) कथं न विरोधः ? उच्यते-आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहः, योगानां तद्रूपत्वात् , शेषपदेषु च शेषबन्धहेतुपरिग्रहः प्रतीयत एवेति / ते च योगाः केवलिनः किंलक्षणाः 1 सातंसातवेदनीयं कर्म तद्बन्धकाः, तदपि कर्म सामयिकं, स्थितिहेतुकषायाभावात्। योगाः पुनः किंलक्षणाः ? कायव्यापाराः, कायपदं वाङ्मनसोरुपलक्षकमिति योगानां स्वरूपं दर्शितम् / 'ते चेव'त्ति, त एव योगाः अन्तक्रियानिरोधकाः-यावद्योगाः कायादिव्यापाराः तावदन्तक्रिया न भवति, योगनिरोधे च भवति, 'योगनिरोधे मोक्ष' इति वचनात् / यदभावो यत्र कारणं, तदेव तत्र प्रतिबन्धकं भवतीति जगत्स्थितिः / પૂછે છે-મિથ્યાત્વ અવિરતિ કષાય અને યોગ તે કર્મબંધના હેતુ એવી પ્રસિદ્ધિ છે. છતાં તે આરંભિક્ષાદિક કહીઓ, કિમ વિરોધ નહીં ? કહી છઈઆરંભ અને પરિગ્રહશબ્દ યોગને પરિગ્રહ, યોગને તે રૂ૫૫ણાથી. અને શેષ બીજ પદઈ થાતા બંધનુનો પરિગ્રહ જણાઈ જ છે. હિવે જિમ આરંભ શબ્દ જિમ યોગ ગ્રહી ઈ તિમ સંરભ સમારંભને પણિ તે રૂપથી તે શબ્દ પૂર્ણિ યોગ ગ્રહીઈ હિવે તે યોગ તે કેવલીને કેહવા હોઈ? સાત અને અસાત વેદનીયરૂપ જે કર્મ તેહનાં બંધક. તે પણિ કમ સમયમાત્ર રહે. સ્થિતિ હેતુ જે કષાય તેહના અભાવથી. કાયપદ તે મનવચનનું ઉપલક્ષક. તે વતી મન-વચન-કાયાના વ્યાપાર એ યે.ગનું સ્વરૂપ દેખાડયું. તે હજ યોગક્રિયાનાં રૂંધનારા. જિહાં તાંઈ યોગ-કાયાદિ વ્યાપાર, તિહાંતાંઇ અંતક્રિયા ન હુઈ. અને યોગનિરોધે હુઇ. “યોગને નિરોધે મોક્ષ” એ વચનથી. જેહનો અભાવ જિહાંતાંઈ કારણ, તે તિહાં પ્રતિબંધક હુઈ. એ જગન્મર્યાદા છે. પણિ કિહાં એ આગમને વિષે છવઘાતને નિરોધે અથવા તે િજનિત જે કમબંધ તેહને નિરોધે અંતક્રિયા કહી નથી.
SR No.004306
Book TitleSarvagnashatakam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAagamoddharak Granthmala
Publication Year1968
Total Pages328
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy