________________ 1. बहिरङ्ग परिचय : दशवैकालिक और आचारांग-चूलिका तहा कोलमणुस्सिन्नं, . . . . . से जं पुण जाणिज्जा, अत्थियं वा, वेलुयं कासवनालियं / कुंभिपक्कं, तिंदुगं वा, वेलुयं वा, कासवणालियं वा, तिलपप्पडगं नीम, अण्णतरं वा आमं असत्थपरिणयं जाव णो आमगं परिवज्जए॥ पडिगाहेज्जा। (5 / 2 / 21) (2 / 1 / 8 / 100) तहेव चाउलं पिट्ठ, वियडं वा तत्तनिव्वुडं / तिलपिट्ठ पूइ पिन्नागं, आमगं परिवज्जए / (5 / 2 / 22) तहेव फलमंथूणि, बीयमंथूणि जाणिया। बिहेलगं पियालं च, . आमगं परिवज्जए॥ __ (5 / 2 / 24) सिया एगइओ लद्धं, लोभेण विणिगृहई / मा मेयं दाइयं संतं, 'दंठ्ठणं .. सयमायए / (5 / 2 / 31) . . . . . से जं पुण जाणिज्जा, कणं वा कणकुंडगं वा, कणपूयलियं वा, चाउलं वा, चाउलपिठं वा, तिलं वा, तिलपिठ्ठ वा, तिलपप्पडगं वा, अन्नतरं वा, तहप्पगारं आमं असत्थपरिणयं जाव लाभे संते णो पडिगाहेज्जा। (2 / 1 / 8 / 101) ......से जं पुण मंथुजायं जाणिज्जा, तंजहाउंबरम, वा, णग्गोहम, वा, पिलुक्खुम) वा, आसोत्थमं| वा अण्णयरं वा तहप्पगारं मंथुजायं आमयं दुरुक्कं साणुवीयं अफासुयं णो पडिगाहेज्जा। (2 / 1 / 8 / 63) .....'मामेयं दाइयं संतं, दळूणं सयमायए, आयरिए वा जाव......णो किंचिवि णिगृहेज्जा। __ (2 / 1 / 10 / 113) सिया विविहं * भद्दगं - विवण्णं एगइओ लद्धं पाणभोयणं / भद्दगं भोच्चा, विरसमाहरे // (5 / 2 / 33) से एगइओ अण्णतरं भोयणजायं पडिगाहेत्ता, भद्दयं भद्दयं भोच्चा, विवन्नं विरसमाहरइ माइट्ठाणं सफासे, णो एवं करेज्जा। (2 / 1 / 10 / 114)