________________ दशवैकालिक : एक समीक्षात्मक अध्ययन जं जाणेज्ज चिराधोयं, ...."अह पुण एवं जाणेज्जा, चिराधोयं, मईए दसणेण वा। अंबिलं, वुक्कंतं, परिणयं, विद्धत्थं, फासुयं पडिपुच्छिऊण सोच्चा वा, जाव पडिगाहेज्जा। ज च निस्संकियं भवे // (2 / 17 / 82) (5 / 1 / 76) सालुयं वा विरालियं, ___ ......से ज्जं पुण जाणेज्जा, सालुयं वा, कुमुदुप्पलनालियं विरालियं, सासवणालियं वा, अण्णतरं वा मुणालियं सासवनालियं, तहप्पगारं आमगं, असत्यपरिणयं, अफासुर्य उच्छुखंडं अनिव्वुडं // जाव णो पडिगाहेज्जा। (5 / 2 / 18) (2 / 18 / 88) तरुणगंवा पवालं, रुक्खस्स तणगस्स वा। अन्नस्स वा वि हरियस्स, आमगं परिवज्जए / (5 / 2 / 16) ...... सिंगबेरं वा सिंगबेरचुनं वा अण्णंतरं ........................................ / वा तहप्पगारं आमगं असत्थपरिणयं अफासुयं ...............सिंगबेरं च, जाव णो पंडिगाहेज्जा। आमगं परिवज्जए॥ __ (2 / 1 / 8 / 86) (5 / 1170) ....से जं पुण जाणिज्जा, उप्पलं वा, उप्पलं पउमं वा वि, उप्पलं नालं वा, भिसं वा, भिसमुणालं वा, कुमुयं वा मगदंतियं / पोक्खलं वा, पोक्खलविभंगं वा, अण्णतरं अन्नं वा पुप्फ सच्चित्तं, वा तहप्पागारं जाव णो पडिगाहेज्जा। तं च संलुचिया दए / (2 / 1 / 8 / 66) (5 / 2 / 14) तं भवे भत्तपाणं तु, संजयाण अकप्पियं। देंतियं पडियाइक्खे, न मे कप्पइ तारिसं / / (5 / 2 / 15) .......................................