________________ पञ्चदशी बौद्धसन्तानद्वात्रिंशिका 618 इहेदमिति संम्बन्धः समवायोऽस्ति भाववत् / संज्ञालक्षणतत्त्वार्थो नानैव तु जगद्विधेः // 30 // नातिप्रसङ्गो घटवत् संशयानुपपत्तितः / तमभेदेन संस्थानादेकतश्चतराविधिः // 31 // संशयप्रश्नसमान्य-विशेषप्रक्मिागतः / .. स्व-परप्रत्यवस्थानवैशेषिकपदान्वयः // 32 // ... 15. पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / नाहंकृतस्य निर्वाण न सेत्स्यत्यनहकृतः / न चाविद्या विवेकाय न विद्या भवगामिनी // 1 // अन्योऽन्यविषयान् पश्यन् पुद्गलस्कन्धशून्यताः / न जानाति समैकार्था बुद्धानां धर्मदेशनाः // 2 // संख्यादिभेदादन्यत्वं भवाच्चान्योऽन्यसङ्करः / स्कन्ध-पुद्गलयोर्यस्मात् स्कन्धमात्रागतः पुमान् // 3 // सेनावनवदेकान्तबुद्धेः प्रज्ञप्तिसौष्ठवात् / कोलवत् क्रियते मिथ्या मानकोला प्रवृत्तये // 4 // ममत्वाभिगमात् सत्त्वस्तच्च्युतो भ्रष्टराजवत् / भाग्हारादियोगास्तु व्याससंग्रहणाङ्गवत् / / 5 / / अवक्तव्यमसद्भावात् प्रश्नार्थस्य खपुष्पवत् / संतानं भावनार्थं वा सरित्प्रातप्रदीपवत् // 6 // महाभूतोच्छ्यो रूपं विज्ञानं विषयो नयः / देवनाट्यपृथग्भावो नृजात्यादिविकल्पवत् // 7 //