________________ सिद्धसेमदिवाकरप्रणीता यस्तु केवलवाचादौ मायादृष्टार्थविक्रमैः / / विकृष्टेषुरिव क्षिप्तः तमोऽम्भसि स नश्यति // 30 // अहो दुर्गा गुणमतिः दुर्ग मोक्षाय नाम यत् / कथञ्चिदेव मुञ्चन्ति स्वपन् मन्दाभिसातिकः(?) // 31 // चक्षुर्यत् पुरुषो भोक्ता बन्ध-मोक्षविलक्षणः / कृतार्थैः संप्रयुक्तोऽपि शून्य एव गुणैरिति // 32 // 14. चतुर्दशी पैशेषिकद्वात्रिंशिका / धर्माधर्मेश्वरा लोकसिद्धयपायप्रवृत्तिषु / द्रव्यादिसाधानावेतौ द्रव्याद्या वा परस्परम् // 1 // द्रव्यमाधारसामर्थ्यात् स्वातन्त्र्यसंभवाद् गुणः / आनन्तर्याद् गुणेष्वेव कर्मेत्यारम्भनिश्चयः // 2 // संस्कारेण तदापेक्ष्यमेकद्रव्यक्षणस्थितिः / कर्म कार्यविरोधि स्यादुभयोभयथा गुणः // 3 // अन्यतोऽन्येषु सापेक्ष्यस्तुल्यप्रत्ययदर्शनात् / द्रव्यादिभावः सत्तादिमध्यस्थावृत्तिलक्षणम् // 4 // प्रत्यक्षं विषयाख्यातिस्तत्संबन्धि विरोधि वा / -अस्त्येवमिति तुल्यत्वेऽप्यनुमानं विधा त्रिधा // 5 // संयोगजत्वात् . कार्यस्य कारणं परमाणवः / दृष्टवान्नैकजातीयास्तेषां सन्त्येव पाकजाः // 6 // पृथिव्यादीनि खान्तानि वैशेषिकगुणार्पणात् / प्राणादियानायानेन तच्छेषगुणसंभवः // 7 //