________________ श्रीसिद्धसेनदिवाकरप्रणोता ताभ्यां तमोगुपिलमन्यदिव प्रकाश्यं कस्तं प्रकाशविभवं तव मातुमर्हः // 29 // नार्थान् विवित्ससि न वेत्स्यसि नाप्यवेत्सी न ज्ञातवानसि न तेऽच्युत ! वेद्यमस्ति / त्रैलोक्यनित्यविषमं युगपच्च विश्वं पश्यस्यचिन्त्यचरिताय नमोऽस्तु तुभ्यम् // 30 // . शब्दादयः क्षणसमुद्भवभङ्गशोलाः . संसारतीरमपि नास्त्यपरं परं वा / तुल्यं च तत् तव तयोरपरोक्षगाप्सु त्वय्यद्भुतोऽप्ययमनद्भुत एव भावः // 31 // अनन्यमतिरोश्वरोऽपि गुणवाक् समाः शास्वती यंदा न गुणलोकपारमनुमातुमीशस्तव / पृथगजनलघुस्मृतिर्जिन ! किमेव वक्ष्याम्यहं मनोरथविनोदचापलमिदं तु नः सिद्धये // 32 // . * 3. तृतीया द्वात्रिंशिका / अनन्यपुरुषोत्तमस्य पुरुषोत्तमस्य क्षिता वचिन्त्यगुणसात्मनः प्रभवविक्रियावर्त्मनः / प्रसादविजितस्मृतिर्गणयितुं मतिप्रोद्गमं ____स्तवं किल विवक्षुरस्मि पुरुहूतगीतात्मनः // 1 // व्यलीकपथनायकैहतपरिश्रमच्छमभि... . निरागसि सुखोन्मुखे जगति यातनानिष्ठुरैः /