________________ श्रीसिद्धसेनदिवाकरप्रणीता .. न कर्म कर्तारमतीत्य वर्तते य एव कर्ता स फलान्युपाश्नुते / . तदष्टधा पुद्गलमूर्ति कर्मजं यथाऽऽत्थ नैवं भुवि कश्चनापरः // 26 // न मानसं कर्म न देहवाङ्मयं शुभाशुभज्येष्ठफलं विभागशः / यदात्थ तेनैव समीक्ष्यकारिणः शरण्य ! सन्तस्त्वयि नाथबुद्धयः॥ यदा न कोपादिवियुक्तलक्षणं न चापि कोपादिसमस्तलक्षणम् / त्वमात्थ सत्त्वं परिणामलक्षणं तदैव ते वीर ! विबुद्धलक्षणम् // 28 // क्रियां च संज्ञानवियोगनिष्फलां क्रियाविहीनां च विबोधसंपदम् / निरस्यता क्लेशसमूहशान्तये त्वया शिवायालिखितेव पद्धतिः // 29 // सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः / तवैव ताः पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविग्रुषः // 30 // शताध्वराद्या लवसप्तमोत्तमाः सुरर्षभा दृष्टपरापरस्त्वया / त्वदीययोगागममुग्धशक्तयस्त्यजन्ति मानं सुरेलोकजन्मजम् // 31 // जगन्नैकावस्थं युगपदखिलान्तविषयं यदेतत् प्रत्यक्षं तव न च भवान् कस्यचिदपि / अनेनैवाचिन्त्यप्रकृतिरससिद्धेस्तु विदुषां समीक्ष्यैतद् द्वारं तव गुणकथोत्का वयमपि // 32 // 2. द्वितीया द्वात्रिंशिका। व्यक्त निरञ्जनमसंस्कृतमेकविचं विद्यामहेश्वरमयाचितलोकपालम् / ब्रह्माक्षरं परमयोगिनमादिसाङ्खचं यस्त्वां न वेद न स वीर ! हितानि वेद // 1 //