________________ 528 दिवाकरकृता किरणावलीकलिता एकविंशतितमी श्रीवर्धमानद्वात्रिंशिका / ' मनसोर्मार्गमतीत्य वर्तमानत्वेन सर्वप्रमाणागोचर आत्मा ब्रह्माद्वैतमित्येवमद्वैत वादिन उपासते, स रूपादिमत्त्वलक्षणमूर्त्तत्वरहितत्वान्द्रियजन्यज्ञानविषयो न भवतीत्यतो लक्षयितुमशक्यत्वादलक्ष्यो जिनेन्द्रः, यः पुमान् स पुंश्चिह्न लक्ष्य एवेति कथमलक्ष्य इत्यपिना विरोधो भासते, स चोक्तव्याख्यानेन परिहृत इति विरोधाभासः, अनेकोऽपि अपि पुनः, अनेकः-- "ईश-सूत्रविराट्-वेधो-विष्णु-रुद्रेन्द्र वह्नयः / विघ्नभैरव-मैराल-मरिका-यक्ष-राक्षसाः // 6 // विप्र-क्षत्रिय-विट्-शूद्रा गवा.ऽश्व-मृग-पक्षिणः / अश्वत्थ-वट-चूताद्या यव-नीहि-तृणादयः॥७॥ जल-पाषाण-मृत्-काष्ठ-वास्या कुद्दालकादयः। ईश्वराः सर्व एवैते पूजिता फलदायिनः // 8 // यथा यथोपासते तं फलमीयुस्तथा तथा / / फलोत्कर्षापकर्षी तु पूज्यपूजानुसारतः // 9 // इत्यादिवचनात् यं स्वस्वाभीष्टसिद्धिकामा 'अयमीश्वरः, अयमपीश्वरः' इत्येवमनेके ईश्वरा इत्येवं ये ये विभूतिमन्तस्ते सर्वेऽपीश्वरा इत्यभ्युपगन्तार उपासते स प्रतिक्षणमेकस्यापि केनचिद्रूपेणोत्पादः केनचिद्रूपेण व्ययः केनचिद्रूपेणावस्थितिरित्येवमुत्पाद-व्यय-ध्रौव्यात्मकत्वलक्षणसत्त्वयोगोऽस्तीत्यनेकः, यद्वाऽनन्तपर्यायात्मकवस्तुज्ञातृत्वेनानेकः, कथञ्चित् तादात्म्यस्य राद्धान्ते सर्वसम्बन्धव्यापकत्वेनाभ्युपगततया जिनेन्द्रस्वरूपोपयोगस्यानन्तपर्यायात्मकानन्तवस्तुविषयकस्य तथाविधवस्त्वभिन्नस्यानेकत्वेन तदात्मकस्य जिनेन्द्रस्याप्यनेकत्वमित्यनेको जिनेन्द्रः, अथैका अथ पुनः, यं क्षित्यादिकर्तृत्वेनानुमितस्येश्वरस्य लाघवादेकत्वमेव, लाघवलक्षणतर्कसहकारेणानुमानमेकमेवेश्वरं विषयीकरोति, अनेकतया तत्कल्पने एकस्मिन् कार्येऽनेकेषां तेषामिदमित्थं करणीयमिदमेवं करणीयं न त्वेवमित्येवमन्योऽन्यकलहं कः समादध्यादित्येक एवेश्वर इत्येवमीश्वरकारणिका उपासते स एको जिनेन्द्रः. द्रव्यार्थिकनयात्मकपरसङ्ग्रहरूपनिश्चयनयेनैकत्वस्योपपत्तेः अनेकत्वैकत्वयोर्विरोधाद् योऽनेकः स एको न संभवतीत्येवं विरोधो भासमानोऽप्युक्तदिशा परिहृत इति विरोधाभासालङ्कारः, प्रकृत्यात्मवृत्त्याऽप्युपाधिस्वभावः अपि पुनः, यं सत्त्व