________________ 364 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिशिका / अन्य इति / अन्यः अनुपचरितार्थाद् भिन्नः, यथा घृतमायुःशब्दानुपचरितपुरुषार्थाद् भिन्नम्, अन्यथा आयुःशब्दप्रवृत्तिनिमित्तायुस्त्वप्रकारान्यायुःकारणत्वप्रकारेण, सः आयुःशब्दवाच्यः, सदा द्रव्यादिसत्ताभावात् सदा सर्वदा, द्रव्यादिरूपेण सत्तायाः सत्त्वस्य भावात् यद् द्रव्यरूपेण यद्गुणादिविशेषक्त्त्वरूपेणानुपचरितोपचरितार्थयोः सत्त्वं तस्य सर्वदाभावात् न ह्यनुपचरितमुपचरितं भवति उपचरितं वाऽनुपचरितं भवतीति, अन्तरं भिन्नम् , भेदे हेत्वन्तरमाहअनारम्भाविनाशाच्च यो हि यस्मादभिन्नो भवति स तस्योत्पादे उत्पद्यते तस्य विनाशे च विनश्यति, उपचरितार्थस्तु अनुपचरितार्थोत्पादेनोत्पद्यते अनुपचरितार्थविनाशे च न विनश्यति एवमनुपचरितार्थोऽपि उपचरितार्थोत्पादे नोत्पद्यते उपचरितार्थविनाशे च न विनश्यति अतोऽनारम्भाविनाशादुपचरितानुपचरितार्थयोरन्तरं समस्तीति, एते च हेतवः, तेषु उपचरितानुपचरितार्थेषु, स्मृतिविरोधिनः उपचाराच्छब्दाद् यदोपचरितार्थः स्मर्यते तदानुपचरितार्थस्य न स्मरणमित्युपचाराश्रयणे उपचरितार्थ स्मृतिलक्षणपदार्थोपस्थित उपचरितार्थस्यैवान्वयबोधः, शक्त्याश्रयणे तु शक्तिग्रहणतः शक्यार्थस्मृतिलक्षणपदार्थोपस्थितितः शक्यार्थस्यैवान्वयबोध इति व्यवस्थोपपद्यते इत्यर्थः // 19 // उपचारतः कार्यान्तरवशादे कस्यापि वस्तुन एकदाऽपि भूतत्वं वर्तमानत्वं भविष्यत्वं चेत्युपदर्शयति अभूदभूताद् भवतीत्यपेक्षा चापि कारणात् / भविष्यतीति दृष्टत्वात् कार्यान्तरनियोगतः // 20 // अभूदिति / अभूदभूताद् भवतीति यत् कार्य यस्य करणीयं तत् कार्य तस्य निष्पन्नं चेत् तदा तदपेक्षयाऽभूत् स इति व्यपदिश्यते यथा कश्वित् पुरुषः सङ्ग्रामे शत्रन् पराजित्य समागतस्तदानों शूरोऽपि सन् शूरकार्यपरम्परा भवापेक्षया भवान् शूरोऽभूदिति व्यादिश्यते, यदा च सङ्ग्रामे शत्रुपराभवं कतुं समुद्यतस्तदा न भूतोऽभूतः परपराजयः, किन्तु अचिरं भविष्यतीति वर्तमानसमीपं वर्तमानं भवतीति अभूतापेक्षया भवान् शूरो भवतीति व्यपदिश्यते, अपेक्षा चापि इयमपेक्ष ऽऽश्रिता, साऽपि कारणात् पूर्वपि भवान् परपराजयं कृत