________________ 272 दिवाकरकृता किरणावलीकलिता दशमी द्वात्रिंशिका आर्द्र विरल्लितं सद् वस्त्रं मङ्वेव ननु विनिर्वातिः / संवेष्टितं तु न तथा तथाहि कर्मापि मूर्तत्वात् // 20 // स्नेहक्षयसाम्यात् (स्थितिबन्धनहेतुर्हि) स्नेहः स च हीयते समुद्घातात् / क्षीणस्नेहं शटति हि भवति तदल्पस्थिति च शेषम् // 21 // आयुष्कस्यापि विरल्लितस्य न ह्रास्यते स्थितिः कस्मात् / इति वा चौद्यं चरमशरीरोऽनुपक्रमायुयेत् कङ्कटुकवत् // 22 // दण्डकपाटकरुचकक्रिया जगत्पूरणं चतुःसमयम् / क्रमशो निवृत्तिरपि च तथैव प्रोक्ता चतुःसमया // 23 // विकसन्-संकोचनधर्म वाज्जीवस्य तत् तथा सिद्धम् / यच्चाप्यनन्तवीर्यं तस्य ज्ञानं च गततिमिरम् / / 24 / / शेषायाः शेषायाः समये संहत्य सङ्घयेयान् / भागान् स्थितेरनन्तान् भागान् शुभानुभावस्य // 25 // स ततो योगनिरोधं करोति लेश्यानिरोधमपि काङ्क्षन् / समसमयस्थिति बन्धं योगनिमित्तं स हि रुरुत्सन् // 26 // समये समये कर्मादाने सति सन्ततेनं मोक्षः स्यात् / यद्यपि हि न मुच्यन्ते स्थितिक्षयात् पूर्व कर्माणि // 27 / नोकर्माणि हि वार्य योगद्रव्येण भवति जीवस्य / यस्यावस्थाने ननु सिद्धः समयस्थितर्बन्धः / 28 // बादरत्वात् पूर्व वाङ्मनसे बाहरे स निरुणद्धि क्रमेणैत्र / आलम्बनाय करणं हि तदिष्टं तत्र वीर्यवतः / / 29 / / सत्यप्यनन्तवार्यत्वे बादरतनुमपि निरुणद्धि ततः / सूक्ष्मेण काययोगेन न निरुध्यते हि सूक्ष्मो योगः // 30 // सति बादरे योगे नहि धावन् वेपथु वारयति / . नारायति काययोगं स्थूलं सोऽपूर्वफडकीकृत्य / शेषस्य काययोगस्य तथा कृतीश्च स करोति // 31 //