________________ दिवाकरकृता किरणावलीक लिता चतुर्थी द्वात्रिंशिका / 128 ब तस्य तस्य विधायकं.शासनम् , न चास्ति, यच्चैकान्तवादिना तथा निर्मितं तद् वस्तुप्ररूपकत्वाभावात् शासनमेव न भवतीत्यर्थः // 20 // अज्ञानलक्षणान्धकार केवलज्ञानयोः संसर्गाभावमामनन्त्यन्ये पण्डिताः जिने तूक्तान्धकारभाजन एव केवलज्ञानाविर्भाव इत्याश्चर्यमित्युपदर्शयतितमसश्च न केवलस्य च प्रतिसंसर्गमुशन्ति मूरयः / यि सर्वकषायदोषले जिन ! कैवल्यमचिन्त्यमुद्गतम् // 21 // तमसश्चेति / " तमसश्च केवलस्य च प्रतिसंसर्ग सूरयो न उशन्ति, हे जिन ! सर्वकषायदोषले त्वयि अचिन्त्यं कैवल्यमुद्गतम्" इत्यन्वयः / तमसश्च अज्ञान'लक्षणान्धकारस्य, केवलस्य च केवलज्ञानस्य च, प्रतिसंसर्गम् अन्योऽन्यसम्ब धम्, सूरयः पण्डिताः, न उशन्ति न इच्छन्ति, हे जिन ! सर्वकषायदोषले सर्वे च ते कापायाश्च सर्वकषायाः काम-क्रोधाद्याः, त एव दोषा सर्वकषायदोषाः सन् लाति सङ्ग्रहणातीति सर्वकषायदोषलः, तस्मिन् , पूर्वावस्थायां सर्वकषायदोषध्ये, त्वयि जिने, अचिन्त्यं चिन्तयितुमप्यशक्यं कैवल्यं केवलज्ञानवत्त्वम् उद्गतम् आविभूतमित्यर्थः // 21 // कवल्यस्याचिन्त्यत्वमुपदर्शवति-- पुरुषस्य न केवलोदयः पशवश्चाप्यनिवृत्तकेवलाः / 1 च सत्यपि केवले प्रभुप्तव चिन्त्ये यमचिन्त्यवद्गतिः // 22 // पुरुपस्येति / “पुरुषम्य केवलोदयो न; च-पुनः पशवोऽपि अनिवृत्तदेवलाः, तव सत्यपि वेवले प्रभुर्न च, इयमचिन्त्यवद् गतिश्चिन्त्या" इत्यन्वयः / रुपस्प कार्यमा प्रयालक्ष गपौरुषपाध्यमिति पौरूपवतो जनस्य. केवलोदयः केवलज्ञानविर्भावो, न न भवति, कृतेऽपि मह ते प्रयत्ने घातिकर्मचतुष्टयक्षयाभावे केवलज्ञानोदशाभ वात्, च पुनः पदावोऽप तिर्यञ्चोऽपि, अनिवृत्तकेवलाः निवृत्त केवलज्ञानं येषां ते. निवृत्तकेवलाः, न निवृत्त केवलाः, अनिवृत्त केवला: पशुभावावस्थायामाप कैवल्यसद्भाव त्, हे जिन ! तव सत्यपि केवले विद्यमानेऽपि केवलज्ञाने प्रभुः तत्स्वामी तद्रक्षको, न च; स्वयमेव तदवतिष्ठते, न व तस्य कदाचिदपि नाश: सम्भाव्यते, यतस्तद्रक्षणार्थं कश्चित् तत्यभुरपेक्ष्येतापि,