________________ कौमुदीमित्राणन्दरूपकम् / (ततः प्रविशति यथानिर्दिष्टः पुरुषः / ) पुरुषः-कष्टं भोः ! कष्टम् , क सा सिद्धश्रेणिप्रणतिसुभगा खेचरदशा? क चायं सण्टङ्कस्त्रिभुवनमनःशोकरसिकः ? / न यो वाचः पात्रं भवति न दृशो नापि मनस स्तमप्यर्थं क्रुद्धो हतविधिरकाण्डे घटयति // 3 // मित्राणन्दः-किमिदमश्रद्धेयम् ? / भवतु, समीपीभूय जानीमः। पुरुषः-( वेदनामभिनीय ) अहह ! / मित्राणन्दः- . आकारः स्मरसोदरस्तनुलतालक्ष्माणि विश्वत्रयी साम्राज्यं प्रथयन्ति शंसति भुजा निर्वीरवर्ज जगत् / यद्वा वाङ्मनसां दृशां च न पदं किञ्चिन्नु तद् वर्तते यूयं सत्पुरुषा वयं च पथिकाः प्रष्टुं ततः कः क्रमः ? // 4 // पुरुषः-(मन्दस्वरम् ) महाभाग ! चिन्तयन्त्युपकुर्वन्तः संस्तवं हृदि सस्पृहाः। निस्पृहाणां च को नाम कामः संस्तवचिन्तने ? // 5 // ततस्तमेनमिदानी मद्वत्तान्तमसंस्तुतोऽपि परोपकारैकरसिकः स भगवान् भवानहत्येव विज्ञातुम् / किमुत महत्तमेयं कथा श्रूयमाणापि कातरचेतसां महान्तमातङ्कमावहति / न चानया प्रथितयाऽपि कुतोऽपि किमपि परित्राणम् / मित्राणन्दःविधातुं सम्पदो हतुमापदश्च न निश्चयः। मनस्तु मे सदाऽप्यन्यदुःखसङ्क्रान्तिदर्पणः // 6 // तदावेदयत-के यूयम् ? कथं च दुस्थावस्थापातिनः / पुरुषः-महाभाग ! रत्नकूटपर्वतनिवासी सिद्धश्रेणीमणिमुकुटविटङ्कमसृणीकृतपादपीठोऽहमनङ्गदासाभिधानो योनिसिद्धः। मित्राणन्दः-ततस्ततः / / पुरुषः-त्रैलोक्यकामिनीजनमनःक्षोभैकतानया च कल्पलताभिधानया दिव्यकण्ठिकया प्रसाधितकण्ठपीठः केनापि व्यसनेन प्रकाशयितुमनुचितेन सततोपप्लुतान्तःकरणचूर्णविशेषप्रभावविहितरूपान्तरः प्रतिनिशमस्मिन् वरुणद्वीपे परिभ्रमामि / मैत्रेयः-अहो ! समृद्धकुतूहलानुबन्धः प्रवन्धः। पुरुषः-अद्य पुनर्निशीथे सान्तःपुरेण क्रीडार्थमितस्ततः खैरं विहरता क्रूरचेतसा प्रचेतसा समुपलभ्य 'सततमसूर्यम्पश्यमस्मदन्तःपुरकामिनीजनमभिलाषुकः परिभ्राम्यसि' इत्यभिदधानेन कण्ठपीठतः कण्ठिकामाच्छिद्य बद्ध्वा च स्फुटं दो कन्धरम् /