________________ 26. कुमारपालदेवचरितम् / द्वैपायन उवाचन विद्यया केवलया तपसा चापि पात्रता। यत्र ज्ञानं क्रिया चोभे तद्धि पात्रं प्रचक्षते // 4 // एवंविधगुणपात्रभक्त्या मुक्तिः इति श्रीहेमचन्द्राचार्यः सर्वदर्शनसंमते निवेदिते सति सर्वधर्मान् श्रीसिद्धराज आरराध / 615. अथ सा मयणल्लादेवी जातिस्मरणात् पूर्वभववृत्तान्ते श्रीसिद्धराजे निवेदिते सति श्रीसोमनाथयोग्यां सपादकोटिमूल्यां हैममयीं पूजां सहादाय बाहुलोडनगरे संप्राप्ता / तत्र पंचकुलेन कार्पटिकेषु कदर्थ्यमानेषु राजदेयविभागस्याप्राप्त्या सवाष्पं पश्चान्निवर्त्यमानेषु श्रीमयणल्लादेवी हृदयादर्शसंक्रान्तबाष्पा स्वयमेव पश्चाद्व्याघुटन्ती अन्तरा अन्तरायीभूतेन श्रीसिद्धराजेन विज्ञपयांचके-'स्वामिनि ! अलममुना संभ्रमेण, कुतो हेतोः पश्चान्निव"य॑ते १-इति राज्ञाऽभिहिते 'यदैव सर्वथा अयं करमोक्षो भवति तदैवाहं श्रीसोमेश्वरं प्रणमामि, नान्यथेति / किंचातःपरमशन-नीरयोश्च नियम'-इति राज्ञा श्रुते पंचकुलमाकार्य तत्पट्टकस्यान्ते द्वासप्ततिलक्षान् उत्पद्यमानान विमृश्य, तं पट्टकं विदार्य मातुः श्रेयसे तं कर मुक्त्वा, तत्करे जलचुलुकं मुञ्चति स्म / तदनु विप्राः पृष्टाः-'करमोक्षे किं फलम् ?' तैरुचे२७. अकरे करकर्ता च गोसहस्रवधः स्मृतः। प्रवृत्तकरविच्छेदे गवां कोटिफलं लभेत् // 1 // इति स्मृतिः / तच्छ्रुत्वा मुदितो राजा / अथ सा श्रीसोमेश्वरं गत्वा तया सुवर्णपूजयाऽभ्यर्च्य तुलापुरुषगजाश्वगोदानादीनि दत्त्वा महादानानि प्रदाय, 'मत्सदृशा काऽपि नाभूत् न भविष्यतीति दध्मिाता निशि निर्भरं प्रसुप्ता / तपखिवेषधारिणा तेनैव देवेन जगदे-'इहैव मदीयदेवकुलमध्ये काचित् कार्पटिकनितंबिनी यात्रायै समायाताऽस्ति / तस्याः सुकृतं याचनीयं त्वया' इत्थमादिश्य तिरोहिते तस्मिन् , राजपुरुषैविलोक्य सा समानीता / तस्मिन् पुण्ये " याचितेऽप्यददाना कथमपि, त्वया यात्रायां किं व्ययीकृतमिति उक्ता सती, सा प्राह-'भिक्षावृत्त्या मया योजनशतानि देशान्तरमतिक्रम्य ह्यस्तनदिवसे कृततीर्थोपवासा पारणकदिने कस्यापि सुकृतिनः सदने भोजनार्थमुपविष्टा / तदर्द्धमतिथये दत्त्वा च स्वयं पारणकमकार्षम् / भवती पुण्यवती यस्याः पितृ-भ्रातरौ नृपौ, पति-सुतौ च राजानौ / बाहुलोडकरद्वासप्ततिलक्षान् मोचयित्वा सपादकोटिमूल्यया सपर्यया अगण्यपुण्यमर्जयन्ती, मदीयपुण्ये कृशेऽपि कथं लुब्धासि ? / अन्यच्च-हे मयणल्लादेवि! यदि न कुप्यसि तदा किंचिद् वच्मि / तत्त्वत॥स्तव पुण्यात् मम पुण्यं महीतले महीयः / यतः- . 28. संपत्ती नियमः शक्ती सहनं यौवने व्रतम्। दारिद्रये दानमत्यल्पमपि लाभाय भूयसे // 1 // इति तस्या युक्तियुक्तेन वाक्येन सर्वकषं गर्व विससर्ज / श्रीपत्तनं प्राप्ता / 616. अन्यदा सिद्धपुरेरुद्रमहालयप्रासादे निष्पद्यमाने मत्रिणा च चतुर्मुखश्रीराजविहाराख्यश्रीमहावीरप्रासादे "कार्यमाणे पिशुनप्रवेशे राजा स्वयमवलोकनार्थमायातः / पप्रच्छ कोऽत्र विशेषः / श्रीहेमसूरिभिः प्रोक्तम्-'देव ! महेश्वरस ललाटे चन्द्रः, श्रीजिनस्य पादान्ते नवग्रहा भवन्ति'-इति विशेषः / राजा तन्न मन्यते / ततो वास्तुविद्याविशारदः सूत्रधारो विचारं प्राह-'सामान्यलोकानां गृहद्वारं पंचशाखम्, राज्ञां सप्तशाखम् , रुद्रादिदेवानां नवशाखम् , श्रीजिनस्सैकविंशतिशाखं द्वारम् / अष्टोत्तरशतं च मण्डपाः / रुद्रादीनामेक एव / श्रीजिनस्य पद्मासनं, छत्रं, पादान्ते नवग्रहाः, सिंहासनं च / नान्यदेवानाम् / चेत् कश्चित् कारयति, सूत्रधारः करोति, तदा द्वयोर्विधमुत्पद्यते / नान्यथात्वं वास्तुविद्यायाः सर्वज्ञभाषित्वात् / एतदाकर्ण्य राजा प्रमुदितः / वयं राजविहारे कलशाधिरोपणादिकमकारयत्। mmam