SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्ध 8 यतः-अश्वः शस्त्रं शास्त्रं याणी घीणा नरश्च नारी च / पुरुषविशेष प्राप्ता भवन्त्ययोग्याश्च योग्याश्च // 1 // ततः सामन्तसिंहनृपेणाचारादिभिर्महत्कुलमाकलय्य; 9. यतः-अभणंताण वि नजइ माहप्पं सुपुरिसाण चरिएण। कि बुलंति मीओ जाओं सहस्सेहिं घिपंति // 1 // इति सञ्चिन्त्य राजकुमारस्य महताग्रहेण लीलादेवानाम्नी स्वभगिनी ददे / अन्यदा कालान्तरे साऽऽपनसत्त्वा जाता / तस्याकाण्डमरणे सचिवैरुदरं विदार्य कर्पितमपत्यम् / मूलनक्षत्रमूले जातत्वात् , मूलराजोऽयमिति नाम कृतम् / तजन्मतो राज्यादिवृद्धिं दृष्ट्वा मदमत्तेन सामन्तसिंहेन स राज्येऽभिषिच्यते, गतमदेन चोत्याप्यते / तदादि चापोत्कटानां दानमुपहासाय जातम् / तदुक्तम्-'चाउडा दाति / ' एकदा मदमत्तेन स्थापितो राज्ये मूलराजः। तेन च विकलोऽयं मातुल इति विज्ञाय विनाशितः, ग्रहीतुं(तं?) स्वयमेव राज्यम् / .. संवत् 998 वर्षे जातो राज्याभिषेकः / / 68. स चातुलबलपराक्रमः प्रतापाक्रान्तसकलसीमालभूपालः खबलेन लाखाकं नृपं जितवान् / तत्स्वरूपं यथा-परमारवंशे कीर्तिराजसुता कामलता, शैशवे सखीभिः सह रममाणाऽन्धकारे प्रासादस्तम्भान्तरितं फूलहडाभिधं पशुपालं वृत्वा, ततः कतिपयैर्वः प्रधानवरेभ्यो दीयमाना पतिव्रताग्रतपालनाय तमेवोपयेमे / तयोः पुत्रो लाग्वाकः / स च कच्छाधिपः सर्वतोऽप्यजेयः / एकादशवारांस्त्रासितमूलराजसैन्यः / एकदा // कपिलकोटे स्थितो मूलराजेन रुद्धः / द्वन्द्वयुद्धं कुर्वाणस्तस्य अजेयतां दिनत्रयेण विमृश्य तुर्रा दिने निजकुलदैवतमनुस्मृत्य, ततोऽवतीर्णदैवतकलया लाखाको निजन्ने / तस्याजौ भूपतितस्य वातचलिते श्मश्रुणि पदं स्पृशन् मूलराजस्तजनन्या पतिव्रतातीव्रव्रतनिष्ठया 'लूतारोगेण भववंश्या विनश्यन्तु' इति शप्तः मूलराजा पञ्चपञ्चाशद् वर्षाणि यावत् राज्यं कृत्वा, एकदा सान्ध्यनीराजनानन्तरं ताम्बूले कृमिदर्शनात्, पूर्व गजादिदानं दत्त्वा संन्यासपूर्व दक्षिणचरणाङ्गुष्ठे वह्निमोचनं कृत्वा अष्टादशदिनैः परलोकमगात् / 69. ततः त्रयोदशवर्षाणि चामुंडराजस्य राज्यम् / षण्मासान् यावद् राज्यं वल्लभराजस्य / एकादशवर्षाणि षण्मासान् दुर्लभराजराज्यम् / स वपुत्र श्रीभीमदेवं खराज्ये न्यस्य स्वयं वैराग्यवान् तीर्थयात्रां कुर्वन् मालवके गतः / श्रीमुंजेन 'छत्रादिकं मुञ्च वा युद्धं कुरु' इत्युक्तो धर्मान्तरायं मत्वा प्रशमवान् कार्पटिकवेषेण यात्रां कृत्वा परलोकमसाधयत् / / तत्स्वरूपं भीमेन ज्ञातम् / ततः प्रभृतिराजद्वयविरोधः / भोजराजेन सार्द्ध भीमदेवस्य [विग्रहः ] / 610. तस्य द्वे राज्यौ / एका वउलदेवीनानी पण्याङ्गना, पत्तनप्रसिद्ध रूपपात्रं गुणपात्रं च / तस्याः कुलयोषितोऽपि अतिशायिनी प्राज्यमर्यादां नृपतिर्निशम्य तद्तपरीक्षानिमित्तं सपादलक्षमूल्यां क्षुरिकां निजानुचरैस्तस्यै ग्रहपके दापयामास / औत्सुक्यात् तस्यामेव निशि बहिरावासे प्रस्थानलममसाधयत्। नृपतिर्वर्षद्वयं यावन्मालवमंडले विग्रहाग्रहात् तस्थौ / सा तु बकुलदेवी तदत्तग्रहणकप्रमाणेनैतद्वर्षद्वयं परिहृतसर्वपुरुषसंगा चङ्गशीललीलयैव तस्थौ / निःसीमपराक्रमो भीमस्तृतीयवर्षे खं स्थानमागतो जनपरंपरया तस्यास्तां प्रवृत्तिमवगम्य तामन्तःपुरे , न्यधात् / तदङ्गजो क्षेमराजः। द्वितीया राज्ञी उदयमती, तस्साः सुतः कर्णदेवः / क्षेमराज-कर्णदेवी तत्पुत्रौ भिन्नमातृकौ / परस्परं प्रीतिभाजौ यथा राघव-लक्ष्मणौ // 1 कर्णमातुस्ततस्तेन भीमदेवेन चैकदा / प्रतिपन्नं राज्यदानं श्रीकर्णस्य लघोरपि // 2 *
SR No.004294
Book TitleKumarpal Charitra Sangraha
Original Sutra AuthorN/A
AuthorMuktiprabhsuri
PublisherSinghi Jain Shastra Shikshapith
Publication Year1956
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy