________________ 93 96 500 श्रीसोमतिलकसूरिविरचितं इकह फूलह माटि देइ जु नरसुरसिवसुहं'। तिणिस्यूं' केही साटि कटरे ! भोलिम जिणवरहं॥ श्रुत्वेति भूयो भूमीन्द्रः पाठयामास चारणम् / ददौ नवसहस्राणि नवकृत्व उदीरिते // 26. देवकोशप्रभृत्यर्थमेकदा रङ्गमण्डपे / अन्तराले धृतं स्थालं ससझेन महीभुजा // हारकेयूरदीनारमुद्रिकाकुण्डलादिभिः / भविकैर्भावनासारं क्षिप्यमाणैर्विभूषणैः॥ कश्चिदाजन्मदारिद्री भावनामनास्तदा / जीणचेलः पोलिकश्चिक्षेप द्रम्मपञ्चकम् // तद्विलोक्य प्रसन्नाम्याः प्रभुश्रीहेमसूरयः / मस्तकं धूनयामासुः पूरिता इव तद्गुणैः // तदा चौलुक्यराजेन्द्रः प्रभूनाचष्ट सादरम् / लघुदानेन भगवन्नत्र' का वश्चमत्कृतिः // षभाषे प्रभुभिर्भूप ! शृणु यचित्रकारणम् / व्ययन्ति लक्षमेवेह ये कोटीन्द्राः स्वभावतः // लक्षाधिपतयश्चात्र सहस्राणि वितेनिरे / महातीर्थे पुनन्ति खं सहस्रशाः शतैः पुनः // 94" राजन् ! पोट्टलिकश्चायं दारिद्यद्रुमकाननम् / ददावनय॑फलदं सर्वखं द्रम्मपञ्चकम् // ययाचे तमथो भूपः पुण्यं लक्षादिदानतः / स च सन्तोषतो नैच्छद् विस्मितो भूपतिस्ततः॥ बहुप्रकारं श्लाधित्वा मन्वानस्तुल्यधर्मिणम् / कृतपुण्यं पोट्टलिकं विससर्ज कृतादरम् // कृत्वा प्रभावनामत्यद्भुतां शत्रुञ्जये गिरौ / ययौ रैवतके राजा राजमानो गुरुश्रिया // तत्र चाकस्मिके छत्रशिलाकम्पे समुत्थिते / पौराणविदुराः सूरिप्रवरा नृपतिं जगुः // इयं छत्रशिला राजन् ! समकं समुपेतयोः / द्वयोः पुण्यवतोः शीर्षे किलाकस्मात् पतिष्यति // इत्यत्र सम्प्रदायोऽस्ति तदावां पुण्यवत्तमौ / यदीदं सत्यतामेति दुर्यशो दुर्धरं तदा // 501 तत् त्वमेव महीपाल ! नमस्कुरु जिनाधिपम् / भावपूजावदस्माकं नतिरप्यस्तु भावतः // नृपेण पुनरभ्यर्थ्य ससद्धाः प्रभवस्तदा / छत्रशैलेयमार्गेण प्रहिता हितभक्तिना॥ 503 संपनावसरे स्थित्वा पर्वताधः स्वयं नृपः / आशैवेयजिनं श्रेण्या स्नातकर्तृनधारयत् // खात्रारात्रिकमाङ्गल्यदीपप्रभृतिकक्रियाम् / करात्करण सञ्चार्य स्वयं चक्रे नराधिपः॥ 505 कृत्वाऽऽरात्रिकमाङ्गल्यं नृपोऽन्यस्मै प्रयच्छति / सोऽप्यन्यस्मै यावदन्ये जिनपादान्तिकेऽमुचन् // 506 भावनार्जितसत्पुण्यफलस्येव भवान्तरे / सर्वोपाधिसमृद्धायाः सामग्र्याः किमु दुष्करम् // 507 यात्रामासूत्र्य सुत्रामसमृद्धिस्पर्धिनीमसौ / सत्रैरामन्त्रयामास पृथ्वी पृथुपराक्रमः॥ 508 अथ शङ्कापनोदार्थ जीर्णप्राकारवर्मना / मुक्त्वा छत्रशिलामार्ग नव्यपद्याविधौ नृपः॥ 509. * पर्वतोपत्यकामारादाश्रीजिनपदाम्बुजम् / ददौ महाध्वजं स्फूर्जदुकूलपटनिर्मितम् // 510 आदिश्य वाग्भदं मत्रिराज राजन्वतीं भुवम् / ख्यापयन् प्राणमत् तीर्थमालामम्लानवैभवः // लक्षांत्रिषष्टिं द्रम्माणां पद्यानिर्माणकर्मणि / व्ययीचकार मत्रीन्द्रो गणना क गरीयसाम् // 27. नृपं संसुरनामानं विग्रहीतुं स राणकम् / सुराष्ट्रामण्डले प्रैषीदथोदयनमत्रिणम् // चतुरङ्गचमूसारः सचिवो दलनायकः / वर्धमानपुरं प्राप राज्यसारं हि मत्रिणः // 14. तत्राभ्यर्णतया शत्रुञ्जयं तीर्थ विवन्दिषुः / सैन्यं तत्रैव संस्थाप्य स्वयं नाभेयमानमत् // धृतधौतोत्तरासङ्गः सङ्गमुक्ताशयो यदा / सपयाँ कर्तुमारेभे श्रीनाभेयजिनेशितुः // तावन्नक्षत्रमालादीपाद वर्तिमपाहरत् / 'मूषकः वर्णशलाकामिव यत्कृत्यमूढधीः // 1B सुहई। 2 B सउँ। 3 B °वरह। 4 B भवानत्र। 5A पौराणि / 6 A मंत्री। 7 B मूषिकः / 8B'शिलाका / 502 5045 13 क. पा. च. 4