________________ कुमारपालदेवचरितम्। तदैव स्थापिते श्रेष्ठमुहूर्ते मुदितो नृपः / 'निजपञ्चकुलं प्रेष्य चैत्यारम्भमचीकरत् // समियायान्यदा पञ्चकुलप्रस्थापिता द्रुतम् / विज्ञप्तिः खरशिलाया निशानन्दसूचिका // विज्ञप्तिं दर्शयन् प्रीतः प्रभून् प्राह नराधिपः / निर्विघ्नं स्याद् यथा चैत्यं 'प्रसाद्यादिश्यतां तथा // 42 प्रभवोऽप्यभिनन्दन्तस्तमाहुः शृणु भूपते ! / 'श्रेयांसि बहुविघ्नानि' प्रयत्नोऽत्र हितावहः // "विचार्याब्रह्मसेवाया यदि वा मद्य-मांसयोः / गृहाण नियमं चैत्ये कलशारोपणावधि // तत्क्षणादुदकक्षेपपूर्वकं मद्य-मांसयोः / जग्राह नियमं सन्तः सर्वत्र प्रभविष्णवः / / वर्षद्वयेन सञ्जाते प्रासादे कलशावधौ / मुमुक्षुर्नियमं राजा सूरीन्द्रानन्वमन्यत // . प्रभुस्तदेव तद्यात्रापर्यन्ते कृतकार्यिणः / युज्यते नियमो मोक्तुमित्युक्त्वा वसतिं ययौ // तद्गुणैरुल्लसन्नीलीरागः श्रीगूर्जरापतिः / प्रशशंस तमेवैकम् ; गुणाः कस्स न वलभाः // उपभूपमथ प्रोचुर्जातमत्सरिणो द्विजाः / पटुचाटुपरः सर्वां राज्ञां प्रीणाति मानसम् // . नो चेत् प्रातरुपेतोऽयं वाच्यो यात्रां न चैष्यति / अस्मद्धर्मममी यस्माद् दूषयन्ति पदे पदे // खयमभ्यर्थितः प्रातर्यात्रार्थ भूभुजा प्रभुः / ऊचे वैद्योपदिष्टं चाभीष्टं चेदमुपस्थितम् // सहजोत्कण्ठिताः प्रायो यात्रायै यतयो नृप ! / सिताक्षेपप्रकारोऽयं पायसे यन्निमत्रणम् // सुखासनवाहनादि किं युष्मद्भ्यः प्रदीयताम् / नृपेणोक्ते, वयं देव ! निरारम्भपरिग्रहाः // गच्छतः पादचारेण शोभामपलभामहे / प्रस्थाय परमद्यैव 'नमन्तस्तीर्थमण्डलीम् // देवपत्तनप्रवेशे भवद्भिर्मिलनेच्छवः / अनुमत्या नरेन्द्रस्य ततः श्रीहेमसूरयः // .. शत्रुञ्जयोजयन्तादितीर्थमालां कृतादरम् / नमन्तः सपरीवारा निरूपितदिनोपरि // मिलिता गूर्जरेशस्य प्रवेशे पत्तनस्य च / जहर्ष सोऽपि केकीव दृष्ट्वा सूरीन् घनानिव // बृहस्पत्यभिधानेन गण्डेनानुगतो नृपः / गाढं सोमेश्वरं लिङ्गमालिलिङ्गानुरागवान् // श्रीजैनादपरं देवं नामी वन्दन्त इत्यसौ / मिथ्यादृग्वचसा भ्रान्तो भूपः सूरीनभाषत / 'भगवन् ! यदि युज्येत तदेतैलिभिः स्वयम् / अर्चयन्तु प्रभु शम्भु' समयज्ञस्ततो गुरुः // तदैवोद्गमनीयेन भूपादिष्टेन भूषितः / आरुह्य चैत्यदेहल्यां शम्भुं दृष्ट्वेदमभ्यधात् // 'अहो ! दिष्ट्याद्य दृष्टोऽसौ कैलासवसतिः 'भुः / उपहारप्रकारास्तत् क्रियन्तां द्विगुणा इति // आह्वाननादिमुद्राभिDसैरंशादिभिश्च सः / पञ्चोपचारैरभ्यर्च्य शिवं शैवागमोक्तिभिः // कर्पूरागुरुनैवेद्यवस्तुभिर्द्विगुणीकृतैः / स्वयमानर्च सूरीन्द्रः शम्भुं विधिवदादरात् // सामन्तशतसंयुक्ते विस्मिते राज्ञि पश्यति / दण्डप्रणामपूर्व स स्तोतुमेवं प्रचक्रमे // ___ यत्र तत्र समये यथा तथा योसि सोऽस्यभिधया यया तया। वीतदोषकलुषः स चेद् भवानेक एव भगवन् ! नमोऽस्तु ते॥ भवबीजाकुरजनना रागाद्याः क्षयमुपागता यस्य / ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै // इत्यादि हेमसूरीणां स्तुत्यनन्तरमादरात् / भूपोऽपि शम्भुमभ्यर्च्य न्यपदद् दानमण्डपे // तुलापुरुषदानानि' गजदानानि भूरिशः / विधाय कृतकृत्यात्मा नृपः प्रोचे प्रभूनिति // न सोमेशसमं तीर्थ न महर्षिर्भवत्समः / मत्समो नास्ति राजाऽन्यस्तदस्मिन्मिलिते त्रिके॥ 1B निजं। 2 B प्रसद्या / 3 B विचार्य ब्रह्म। 4 B कलशावधि / 5 B मनन्तः। 6 B वसति प्रभुः। 7A दानादि। 370