________________ . 98 कुमारपालदेवचरितम् / सद्भावभक्तितुष्टन योगिनाऽभाणि राजसूः / मत्पार्थे सिद्धमत्रौ स्तः स्वतत्रौ निजकर्मसु // एको राज्यप्रदः' किन्तु साधने सदुपद्रवः / द्वितीयो धनदाताऽस्ति स्वस्तिकृद् भाग्यशालिनाम् // 88. . आदाय राज्यदं मत्रं कुमारः सत्त्वशेवधिः / निर्मिमें निर्मलस्वान्तः पूर्वसेवां यथोचिताम् // ततः कृष्णचतुर्दश्यां पलिव्याकुलपाणिकः / शषं वयमुपादाय गतः पितृवनान्तरे // पह्निकुण्डमथ न्यस्य परासोर्हदि यावता / होमं ददाति तस्यैवोपविश्य च कटीतटे // क्षेत्रपालः करालास्यः प्रत्यक्षस्तावताऽवदत् / किमारब्धमनात्मज्ञ ! मामनभ्यर्च्य रे त्वया ? // 92 श्रुत्वापीत्थं स निःक्षोभः खविधेयमपू पुरत् / प्रत्यक्षाऽथ महालक्ष्मीस्तमुवाच कृतादरम् // . साम्राज्यं गूर्जरात्रायाः पञ्चभिर्वत्सरैस्तव / भविष्यतीत्यथादिश्य महालक्ष्मीस्तिरोदधे // ततो दवीयसी राज्यप्राप्ति ज्ञात्वा नृपाङ्गभूः / जातदेशान्तरालोककुतूहलविविक्तधीः // " 64. समग्रपुरनिर्याससंभारिव निर्मिताम् / कल्याणकटके देशे ययौ कान्तीं महापुरीम् // तस्याः परिसरेऽनेकवैचित्र्यसुभगे भ्रमन् / कबन्धं कस्यचित् पुंसोीक्षांचक्रे विमस्तकम् // पुंरत्नमवधीत् कश्चिदेनं चौरो' धनाशया / यद्वा विराधितः शत्रुः शिरोवर्जममुं व्यधात् // विमृशन्निति तत्पार्धे कुमारो यावदागमत् / अन्योऽन्योक्तिमथाश्रौषीत् तत्र संगतयोषिताम् // 99 श्लाघ्यः केशकलापोऽस्य कटरे कर्णदीर्घता / चारु कूर्च सताम्बूलं मुखं विरलदन्तकम् // 100.. श्रुत्वेति विस्मितो राजसूनुः कथममूः स्त्रियः / कबन्धस्यास्य सत्केशकर्णादिव्यक्तिभाषिकाः // 101 तत्पृष्टास्ता अपि प्रोचुश्चित्रं चेत् श्रूयतामिह / पृष्टे वेणीसले केशदैर्घ्य व्यक्तीकरोति नः // स्कन्धौ किणाङ्कितौ लक्ष्मीकुरुतः कुण्डलश्रियम् / आनाभिगौरं वक्षोऽस्य श्मश्रुसंघनतां वदेत् // 103 चूर्णेन चर्चितोऽङ्गुष्ठस्ताम्बूलं "ज्ञापयत्यलम् / विरलत्वं च दन्तानां क्षतिरक्ता कनिष्ठिका // 104 ततः स मानी मन्वानो बहुरत्नां वसुन्धराम् / भ्राम्यन्नथो गतः कापि सरस्यमृतसागरे // खात्वा तत्र च तत्तीरे गते देवकुले क्वचित् / पूज्यमानं ददर्शोच्चैर्मस्तकं सविभूषणम् // 106 पृष्टाः पुराविदः प्राहुः - 'पुरेह प्रवरे" नृपः / मण्डितं पमिनीखण्डैः सरोवरमखानयत् // 107 तत्र चाहर्निशं पद्मकोशान्निर्गत्य मस्तकम् / 'एकेन ब्रुडती' त्यक्त्वा निमज्जन्तं स वीक्षते // 108 जाताश्चर्येण भूपेन पृष्टाः सर्व विचक्षणाः / न च कश्चन" निर्णेतुं शशाक किमपि स्फुटम् // 109 अथाभाषिष्ट भूपालो विप्रान् ग्रासोपजीविनः / पाण्मास्यन्तर्निर्णयध्वं राज्यं वा त्यजतां मम // 110 मोहाहंकारमात्सर्यैः परायत्ततया ध्रुवम् / पक्काऽपि नो मतियूनां जायते दीर्घदर्शिनी // इति ते पण्डिता" ज्ञात्वा स्थविरान् दर्शिनः पुनः / पाहैषुश्चतुरो विप्रांस्तत् प्रष्टुं मरुमण्डले // 12 गतास्ते तां भुवं वर्षैः षष्टयातिकान्तसम्भवम् / वाहयन्तं हलं "कश्चिद् ददृशुः स्थविरं नरम् // 13 यावता" प्रष्टुकामास्ते काका इत्यालपन्ति तम् / स तावजनको मेऽस्ति पुरस्तादिति तान् जगौ // 14 नूनं जीवन् पिताऽमुष्य भवितेति विमृश्य ते / विस्मिता "वृद्धसम्प्राप्तिमुदिताः पुरतो ययुः // 15 "स्कन्धन्यस्तोरणं "वर्षानशीतिमतिगामुकम् / चारयन्तमजाः सर्वपलितं ददृशुर्नरम् // तात ! त्वामनुगच्छामः संशयानाः परं हृदि / यावत् तमाहुः सोऽप्यूचे पुरस्तातोऽस्ति पृच्छ्यताम् // 17 शतादुपरि वर्तेत" किमायुरिति वादिनः / प्राप्ताश्चित्रहृदः पर्णकुटीरकमयास्पदे // 18 1A राजप्रदः। 2 B निर्ममे। 3 A हृदयावनौ। 4 B रिह। 5 B वैचित्र्यमभरो / 6 B विक्कधीः / 7A चोर। 8 B "वेणीयलं। लक्ष्या। 10B ख्यापयत्यलं। 11B प्रवरो। 12 B कथिन। 13 B पहिर्ता / 11B किचित। 15B यावत्पप्रष्ट / 16 A वृद्धि। 17 B स्कन्धे। 18 A वर्षामशीति। 19 B यतेन /