SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 546. 8 कुमारपाठप्रबोधप्रबन्ध नाऽभून भविता पात्र हेमसूरिसमो गुरु / श्रीमान कुमारपालच जिनभक्तो महीपतिः / / आज्ञावर्तिषु मण्डलेष्वष्टादशवादरा दब्दान्येव चतुर्दश प्रसृमरी मारिं निवार्योजसा / कीर्तिस्तम्भनिभां चतुर्दशशतीसंख्यान् विहारांस्तथा, कृत्वा निर्मितवान् कुमारनृपतिजैनो निजैनो व्ययम् / / कर्णाटे गूर्जरे लाटे सौराष्ट्रे कच्छ-सैन्धवे / उच्चायां चैव भंभेया मारवे मालवे तथा // कौंकणे तु तथा राष्ट्र कीरे जाङ्गलके पुनः / सपादलक्षे मेवाडे दीपे (ढील्ल्यां ?) जालन्धरेऽपि च // जन्तूनामभयं सप्तव्यसनानां निषेधनम् / वादनं न्यायघण्टाया रुदतीधनवर्जनम् // किञ्चिद्गुरुमुखाच्छुत्वा किश्चिदक्षरदर्शनात् / प्रवन्धोऽयं कुमारस्य भूपतेलिखितो मया // // इति कुमारपालप्रबोधप्रबन्धः समाप्तः // 550. 551.
SR No.004294
Book TitleKumarpal Charitra Sangraha
Original Sutra AuthorN/A
AuthorMuktiprabhsuri
PublisherSinghi Jain Shastra Shikshapith
Publication Year1956
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy