________________ पुरातनाचार्यसंगृहीत सिहरे अंबारंगमंडवे अवलोयणासिहरं बलाणमंडवे संबो। सिद्धविणायगो पडिहारो। तहा सत्त जायवा दामोदराणुरूवा कालमेह 1 मेहनाद 2 गिरिविडा(दा)रण 3 एकपाद 4 सिंहनाद 5 खोडिक 6 रैवत 7 नामानः तिब्बतवेणं कीडणेणं खित्तवाला उववन्ना / तत्थ य मेहनादों सम्मदिट्ठी नेमिकमभत्तो / मेहलाए गिरिविदारणो / कंचणवला णए चउद्दारे तत्थ अंबाएसेण पवेसो नन्नहा / तहा अंबापुरओ हत्थवीसाए विवरं तत्य य अंबाएसेणं उववासतिगेणं * सिलुग्घाडणं / हत्थवीसाए संपुडसत्तगं, समुग्गयपंचयं, अहो रसकूविआ / अमावाए अमावाए उग्घाडइ, गिहि. जइ अंधाएसेण / तहा पञ्जुन्नकूडे उववासतिगं काऊण सरलमग्गेण बलिपूअणेणं सिद्धिविणायगो लगभइ / तत्प य चिंतिया सिद्धी / दिणमेगं ठाइवं / जइ पञ्चक्खो हवइ / तओ राइमईए गुहाए कमसएणं गोदोहियाए पवेसे रसकूविया किसिणचित्तवल्ली। राइमईए पडिमा रयणमया, अंबा रुप्पमया चिट्ठति / तहा छत्तसिला घंटसिला कोडिसिला तिगं पन्नत्तं / छत्तसिलामज्झमज्झेण कणयवल्ली। सहसंबवणमज्झेरयय-सुवण्णमयचउवीसं / लक्खारामे " बावत्तरी चउवीसं जिणाण गुहा पन्नत्ता / कालमेहस्स पुरओ सुवण्णवालुयाए नईए सडकमसयतिएणं उत्तरदिसीए गमित्ता गिरिगुहं पविसित्ता, न्हवणं उदएण काऊण ठिए उववासपंचहिं दुवारमुग्घडइ / मझे पढमदुवारे सुवन्नखाणी, दुइए रयणखाणी / तत्थ एगो कण्हभंडारो अन्नो दामोदरसमीवे / अंजणसिलाए अहोभागे. रययसुवन्नधूली पुरिसबावीसेहिं पन्नत्ता / 524. तस्सत्थमणे मंगलयदेवदाली य संतु रससिद्धी / सिरिवयरोवक्खायं संघसमुद्धरणकन्जंमि // 525. सस्सकडाहं मज्झे गिण्हित्ता कोडिबिंदुसंजोए। घंटसिलाचुन्नयजोयणाओं अंजणगवरसिद्धी // रत्नजाति-महौषध्यादिकं यद् विश्वत्रये वर्त्तते, तत् सर्वमंत्रास्ति / अन्यान्यपि चित्ताहादकानि पुण्यानि श्रीजिनमयानि तीर्थानि ग्राम-पुर-पत्तन-पर्वतादिषु सन्ति / तेषु सर्वत्र * शासनप्रभावकाः सुश्रावका दर्शनविशुद्ध्याद्यर्थं तीर्थयात्रां कुर्वन्ति / करणीयमेतत् / कृतं पुरा श्रीभरतेश्वरादिभिर्भूपतिभिः / एतत् श्रीतीर्थद्वयमाहात्म्यमाकर्ण्य राजा सपरिकरस्तीर्थयात्रासामग्रीमकारयत् / 694. महता महेन श्रीदेवालयप्रस्थाने सजायमाने देशान्तरायातेन पुरुषयुग्मेन-'त्वां प्रति डाहलदेशीया श्रीकर्णनृपतिरुपैति-' इति विज्ञप्तः / खेदबिन्दुतिलाङ्कितं ललाटं दधानो मनिवाग्भटेन साकं साध्वसध्वस्तसंघा. धिपत्यमनोरथः प्रभोः पदान्ते खं निनिन्द / * 526. श्रेयांसि बहुविनानि भवन्ति महतामपि। अश्रेयसि प्रवृत्तानां कापि यान्ति विनायकाः॥ ___अथ नृपतेस्तस्मिन् महाभये समुपस्थिते किञ्चिदवधार्य द्वादशे यामे भवतो निवृत्तिभविष्यति' इति आदिश्य विसृष्टो नृपः / किंकर्त्तव्यमूढो यावदास्ते, तावन्निीतवेलासमागतनरयुग्मेन 'श्रीकर्णो दिवंगतः' इति विज्ञप्तः / ताम्बूलमुत्सृज्य कथमिति पृष्टौ तौ ऊचतुः- 'कुम्भिकुम्भस्थलस्थः श्रीको निशि प्रयाणं कुर्वन् निद्रामुद्रितलोचनः कण्ठपीठप्रणयिना सुवर्णशृङ्खलेन प्रविष्टवटशालपादेन उल्लम्बितः पञ्चतामञ्चितवान् / तस्य संस्कारानन्तरमावां * चलितो' - इति ताभ्यां विज्ञप्ते तत्कालं द्वासप्ततिमहासामन्तैः समं राजा श्रीतीर्थयात्राभेरीमवादयत् / सर्वदेशेषु कुङ्कुमपत्रिकाः प्रैषीत् / तत्रः श्रीसंघमेलापके खगजाश्वरथपत्तिपरिवृता द्वासप्ततिसामन्ताः, मत्री वागभटः, 24 प्रासादकारको नृपमान्यो नागश्रेष्ठिसुत आभडः, षड्भाषाकविचक्रवर्ती श्रीपालस्तत्पुत्रः सिद्धपालः, कवीनां दातृणां च धुर्यो भाण्डागारिकः कपी, प्रह्लादनपुरनिवेशको राणप्रह्लादनः, 99 लक्षसुवर्णखामी श्रेष्ठी छाडाकः, राजदौहित्रिकः प्रतापमल्लः, 1800 व्यवहारिणः, श्रीहेमसूरयः / अन्येऽपि. लोका ग्राम