________________ कुमारपालप्रबोधप्रबन्ध ऋषमाधाः समवस्ताः। महाविदेहनिवासिनोऽपि सम्यग्दृष्टयो लोका मानसिकमावेन नित्यं स्मरणं कुर्वन्तीति / प्रथम श्रीऋषभकेवलोदयाद् भरतेन प्रमाणोपेतं रत्नमयं हैम रूप्यं च बिम्बत्रयं कारितम् / द्वाविंशतिदेवकुलिकाकलितं हैमचैत्यं च / ततोऽसंख्या उद्धारा जाताः, प्रतिमाश्च असंख्याताः, कोटाकोव्यश्च सिद्धाः / पुण्डरीकगणधरः पञ्चकोटिभिः सह मुक्तिं गतः / विड-बालिखिलादयो दशकोटिभिः / नमि-विनमी विद्याधरौ कोटिद्वयेन / श्रीऋषभसन्ताने भरतेश्वरराज्ये आदित्ययशा महायशा अतिबलः बलभद्रः बलवीर्यः कार्तवीर्यः जलवीर्यः दंडवीर्यत्रिखण्ड-। भोक्तारः प्रथमसंघाधिपतिश्रीभरतेश्वरवत् प्राप्तसंघाधिपत्या आदर्शभवनप्राप्तकेवलज्ञाना बहुतरेक्ष्वाकुराजराजकुमारपरिवृताः श्रीशत्रुञ्जये सिद्धाः / अन्येऽपीक्ष्वाकुवंशराजान आदित्ययशाद्याः सगरपर्यन्ताः पञ्चाशत्कोटिलक्षसागराणि यावत् सर्वार्थसिद्ध्यन्तरचतुर्दशलक्षादिश्रेणीभिरसंख्याताभिरत्र मुक्तिं गताः / श्रीरामादीनां कोटित्रयं सिद्धम् / पाण्डवानां विंशतिकोटयः / प्रद्युम्न-शाम्बादीनां सार्धष्टौ कोटयः / नारदाद्याः एकनवतिलक्षाः / अत्रैवाजित-शान्तिजिनौ वर्षाकालमवस्थितौ / मरुदेवीचैत्यं स्वर्णमयं पुरा बाहुबलिना कारितम् / मरुदेवीसमीपे शान्तिचैत्यं पुरा / सुवर्णमयम् , तदने त्रिंशता हस्तैरधः पुरुषसप्तकेन सुवर्ण-रूप्यखानिद्वयम् / ततो हस्तशतेन पूर्वद्वारा रसकूपिका / श्रीशान्तिचैत्याद् हस्ताष्टकेनोद्धारयोग्यं सुवर्ण पादलिप्ताचार्योपदेशेन नागार्जुनेन स्थापितमस्तीति लोकोक्तिः / अष्टमतपसा तुष्टः कपर्दियक्षः श्रीभरतकारितां प्रतिमां वन्दापयति, यदि कश्चित् सत्त्ववानेकावतारी भवति / कल्की दत्तो नाम तीर्थ सपूजं कारयिष्यति / तत्पुत्रो मेघघोषश्वोद्धारम् / ततः 2214 अनन्तरम्५२१. नंदी सूरी अजे सिरिप्पभे माणिभद्द-जसमित्ते / धणमित्त-धम्मवियडे सुमंगले सूरसेणे य // 522. एए होही उद्धारकारया जाव सूरिदुप्पसहो। पच्छिमउद्धारकरो होही इह विमलवाहणओ॥ 523. वुच्छिन्ने वि य तित्थे होही कूडं तु उसहसामिस्स / जा पउमनाह तित्थं मुराइकयपूयसंजुत्तं ॥-इति तीर्थमहिमा / 693. अथ राजन् ! रैवतकतीर्थमपि महासुप्रभावं प्रत्यासन्नं च वर्तते। अस्य महिमा श्रीविद्याप्राभृते तीर्थमाहात्म्ये गणधरैरुक्तः / श्रीभारत्या काञ्चनबलानके श्रीनेम्यादिमूर्त्तिनमस्करणागतया नारदस्य पुरः प्रोक्तस्तेन च लिखितः / इदं तीर्थमनादियुगीनमाहुः / अवसर्पिण्यामयं शैलः षड्विंशति-विंशति-षोडश-दश-द्वियोजन-धनुःशतोचशिराः / अनादिकाले यस्मिन्नर्हन्तोऽनन्तसिद्धाः / यस्याकारं सुरासुरनरेशास्त्रिभुवनेऽपि पूजयन्ति / अनन्ततीर्थकृतामत्र कल्याणकत्रयमभूत् / अतीतचतुर्विंशतिकायां नमीश्वराद्यानामष्टजिनानां कल्याणकत्रयमभूत् / अस्यां श्रीनेमिनाथस्य / / श्रीपद्मनाभाद्या द्वाविंशतिजिना इह सेत्स्यन्ति / इयं मूर्तिब्रह्मेन्द्रकृताऽस्या विंशतिसागरोपमकोठ्योऽभूवन् / श्रीऋषभादेशात् भविष्यतो नेमेतिहमी रूप्या च भरतेन पूर्व स्थापिता रत्नमयी चन्द्रार्पिता / अस्यान्तःकाञ्चनबलानके शक्रनिर्मिते रत्नमूर्तिरस्ति शक्रकृता / शक्रकृतं गजेन्द्रपदकुण्डं सर्व कं भद्रशालवनं पूजार्थम् , पञ्चमारकपर्यन्ते श्रीनेमिमूर्तिः स्वर्गे सुरेन्द्रपूज्या भविष्यति, उत्सपिण्यां पुनरत्र / यस ध्यानेनान्यत्रापि स्थिता भव्या भवचतुष्केन . मोक्षं यान्ति / इदं तीर्थ सर्वदा सुरासुराच॑म् / तथा श्रीभद्रयाहुप्रणीतं श्रीवनखामिनोद्धृतं स्वरूपमिदम् - " ___ "छत्तसिलाए सिलासणे दिक्खं पडिवन्नो नेमी / सहसंबणे केवलनाणं / लक्खारामे देसणा / अवलोयणाउच्चसिहरे निधाणं / रेवयमेहलाए कण्हो तत्य कल्लापतिगं नाऊण सुवण-रयणपडिमालंकियं चेईयतिगं, अंबादेविं च करावेइ / इंदो वि गिरि कोरिऊण सुवन्नवन्नं बलाणय रुप्पमयं चेईयं रयणमया पडिमा प्रमाणवबोववेया / कु.पा.च.१४