________________ कुमारपालप्रबोधप्रबन्ध مم س س و यूकालक्षशतावलीवलवलल्लोलोल्लसत्कम्बलो, दन्तानां मलमण्डलीपरिचयाद् दुर्गन्धरुद्धाननः / नासावंशनिरोधनाद्गिणिगिणी पाठप्रतिष्ठास्थितिः, सोऽयं हेमडसेवडः पिलपिलत्खल्लि समागच्छति / / श्रीगुरुभिरुक्तम् - 'अहो ! गालिरपि न शुद्धा / 'ददतु ददतु गालीलिमन्तो भवन्तः / / तवरैः राज्ञा श्रुतम् / तस्य वृत्तिच्छेदः कृतः / प्रत्यहं शालायां समायाति / श्रीयोगशास्त्र पठति / अन्यदा राजा तच्छ्रुत्वा प्राह४९०. आतङ्ककारणमकारणदारुणानाम् , वक्रेषु गालिगरलं निरगालि येषाम् / तेषां जटाधरफटाधरमण्डलानाम्, श्रीयोगशास्त्रवचनामृतमुजिहीते // पुनः श्रीगुरुवचनात् प्रसादः। 181. अन्यदा सुखसुप्तस्य भूपतेः कापि देवता / निशीथेऽजनि प्रत्यक्षा शामसर्वाङ्गमण्डना // भूपपृष्टाऽवदत् सापि लूताधिष्ठातृदेवता / त्वदने प्रविविक्ष्यामि पूर्वशापात्तवान्वये // गतायामथ तस्यां स चिन्तार्तोऽभून्नृपः प्रगे / सूरिपृष्टोऽवदत् सर्व तमूचे सूरिरप्यथ // भाविभावो भवत्येव नान्यथा सोऽमरैरपि / पूर्व कामलदेव्या यत् शापितो मूलभूपतिः॥ परं पुण्यं कुरु / यतः४९१. दीपो हन्ति तमःस्तोमं रसो रोगभरं यथा / सुधाबिन्दुर्विषावेगं धर्मः पापहरस्तथा / / रात्रौ महाव्यथाऽभूत् / पृष्ठे राजिकाकणोपमः पिटः प्रादुरभूत् / प्रतीकारैरनुपशमने श्रीगुरवः समायाताः / राजानं दुःखातं दृष्ट्वा प्राहुः४९२. - सृजति तावदशेषगुणाकरं पुरुषरत्नमलंकरणं भुवः। .... तदनु तत्क्षणभङ्गु करोति चेदहह ! कष्टमपण्डितता विधेः॥ . राज्ञः श्रीगुरुदर्शने क्षणं सुखमभूत् / सूरिः सचिवं प्रत्याह -मत्रिन् ! ___ 'अपायानामुपायाः स्युर्यहुरना वसुन्धरा।' - मत्री प्राह - भगवन् ! अनुवर्ण धातवः, अनुचन्दनं काष्ठानि, तथानुपूज्यान् कलाकोविदाः / यथा तमान्तको भानुः सुधा सर्वविपापहा / जगत्सञ्जीवनो मेघस्तथा राज्ञो गुरुभवान् // श्रीगुरुरभ्यधात्-'नात्र मत्रतत्रभैषज्यप्रभावप्रसरः। किन्तु बुद्धिप्रकारोऽस्ति / यदि राज्यमन्यस्य कस्यापि . दीयते, तदा राज्ञः कुशलं स्यात् , परं नायं धर्मः श्रीजिनतत्त्वविदाम् / यतः४९३. सबो न हिंसियचो जह महिपालो तहा उदयपालो। न य अभयदाणवइणा जणोवमाणेण होय // ततोऽस्माकमेव राज्यमस्तु / राजा तु को पिधायाभ्यधात्४९४. को नाम कीलिकाहेतोः प्रासादोच्छेदमिच्छति / __ भस्मने भस्मसात् कुर्यात् को हि चन्दनकाननम् // महाराज ! युक्तमेतत् / यदि मम शक्तिर्न भवति / परं४२५. शक्तौ हनूमान् यदवन्धयत् खं विष्णुर्दधौ यच्च शिवाखरूपम् / .: सैरन्ध्रिकाकारघरश्च भीमस्तथाहमप्यत्र कृतौ समर्थः // कु. पा.च.१३