________________ 480. कुमारपालदेवचरितम् / स्वस्ति श्रीमति पत्तने नृपगुरुं श्रीहेमचन्द्रं मुदा, स्वाशक्रः प्रणिपत्य विज्ञपयति स्वामिंस्त्वया सत्कृतम् / चन्द्रस्याङ्कमृगे यमस्य महिषे यादस्सु यादापतेविष्णोर्मत्स्यवराहकच्छपकुले जीवाभयं तन्वता // तस्य राजा लक्षं पारितोषिकमदात् / - अपरेण तु 483. 679. अन्यदा गुरुभिस्तृतीयव्रताधिकारे४८१. दुर्भिक्षोदयमन्नसङ्ग्रहपरः पत्युर्वधं बन्धकी, ध्यायत्यर्थपतेभिषग् गदगणोत्पातं कलिं नारदः। दोषग्राहिजनस्तु पश्यति परच्छिद्रं छलं शाकिनी, निष्पुत्रं म्रियमाणमाढ्यमवनीपाता हहा वाञ्छति // एतन्निशम्य श्रीगुरुगिरा द्वासप्ततिलक्षमृतकद्रव्यपत्रं पाटितवान् / केनापि कविना प्रोक्तम्४८२. अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः / त्वंतु सन्तोषतो मुञ्चन् सत्यं राजपितामहः॥ न यन्मुक्तं पूर्वैरघुनहुषनाभाकभरत प्रभृत्युर्वीनाथैः कृतयुगोत्पत्तिभिरपि / विमुश्चन् कारुण्यात्तदपि रुदतीवित्तमधुना, कुमारक्ष्मापाल! त्व वमसि महतां मस्तकमणिः॥ '-लक्षमत्रापि / अथ चतुर्थव्रते४८४. एका भार्या सदा यस्य त्रिधा शीलं घनागमे / दिनं प्रत्येकशो यस्य द्वात्रिंशत् स्तवस्मृतितः // अथ परिग्रहप्रमाणम् जन्तून् हन्मि न वच्मि नानृतमहं स्तेयं न कुर्वे पर__ स्त्री! यामि तथा त्यजामि मदिरां मांसं मधोर्भक्षणम् / नक्तं नाद्मि परिग्रहे मम पुनः वर्णस्य षट्कोटय ___ स्तारस्याष्टतुलाशतानि च महार्हाणां मणीनां दश // 486. कुम्भखारीसहस्र द्वे प्रत्येकं लेहधान्ययोः। पञ्चलक्षाश्च वाहानां सहस्राण्युष्टहस्तिनाम्॥ 487. अयुतानि गवामप्टो पञ्चपञ्चाशतानि च / गृहापणसभायानपात्राणामनसामपि // ... 488. एकादशशतानीथा रभाः पञ्चायुतप्रमाः / हयैकादशलक्षाश्च पत्तयोऽष्टादशप्रमाः॥ ___सैन्यमेलापकप्रमाणम् / साधर्मिकवात्सल्ये त्रुटितधार्मिकस्य दीनारसहस्रदाने श्रेष्ठी आभडो नियुक्तः / वर्षे लेखके कृते एका कोटिर्लमा / यावत्तां दापयति तावताऽऽभडेनोक्तम्-'देव ! द्विधा कोशः स्थावरो पा मश्च / वयं जङ्गमकोशस्थानीयाः' इति जल्पन्निषिद्धः, सर्व दत्तम् / 80. एकदा कर्णमेरुप्रासादाग्रे श्रीगुरवो गताः / तदा वामराशिभरडकेनोक्तम्