________________ 92 कुमारपालदेवचरितम् / पूजामकरोत् / ततोऽहो ! यद्येते भोगभाजोऽपि व्यवहारिणोऽद्य तपः कुर्वन्ति, ततः पुण्यमद्यतनं दिनमित्यहमपि विशेषतस्तपः करोमीति गुरूणां मुखेनोपवासमकरोत् / प्रभाते विशुद्धश्रद्धया साधूनां दानमदात् / ततः स्खं कृतार्य मन्यमानः कृतपुण्यः सन् मृत्वा त्वं त्रिभुवनपालपुत्रो जातः / ओढरश्रावकस्तु उदयनमन्त्री, यशोभद्र सूरयस्तु वयम् / त्वं पुनरितो निजायुःप्रान्ते महर्द्धिकव्यन्तरदेवत्वमधिगम्य ततश्युत्वा चात्रैव भरतक्षेत्रे * भद्रिलपुरे शतानन्दनृप-धारिण्योः पुत्रः पैत्रिकराज्यमवाप्य भाविश्रीपद्मनाभजिनेन्द्रधर्मदेशनां श्रुत्वा प्रतिबुद्धः परिहत्य राज्यलक्ष्मी प्रव्रज्यैकादशगणधरो भूत्वा केवलज्ञानमासाद्य मोक्षं यास्यसि / ' एतन्निशम्य राजा विस्मितः प्राह-'भगवन् ! कोऽत्र प्रत्ययः 1 / ' श्रीगुरुभिरूचे-राजन् ! अद्यापि, ओढरवंशीयाः सन्ति उल(र)गलपुरे तेषां गृहे जीर्णदासी पूर्ववृत्तान्तान् जानाति / सा गत्वा पृष्टा सती सर्व कथयिष्यति / ततो सज्ञा निजपुरुषैस्तत्सर्व स्वरूपं ज्ञातं दास्या मुखेन जयताभवसत्कम् ; ज्ञातं च जयसिंहदेवेन सह वैरकारणम् / चिन्तितं "च निजमनसि 'अहो ! वैरकारणम् , दारुणः संसार आत्मन् ! ततो राजा संवेग-निर्वेदाभ्यामालिङ्गितः / सञ्जातश्रीजिनधर्मस्थैर्यः श्रीहेमसूरीणां 'कलिकालसर्वज्ञ'पदमदात् / 670. कस्मिन्नप्यवसरेऽणहिल्लपुरे श्रीकुमारपालनामा नरेश्वरो वाहकेल्यां व्रजन् सौन्दर्यवर्यनिर्जितसुरसुन्दरीमबालेन्दुवदनां कामप्यबलां वालिकामालोक्य तद्रूपापहृतहृदयः संनिहितप्रसादचित्तकं प्रति केयमित्यादिशंस्तेनेति विज्ञपयां चके-'अपारश्रुतकूपारदृश्वतया सञ्जात 'कलिकालसर्वज्ञ' प्रसिद्धीदशभिन्नतपःसमाराधनवशबन्दीकृताष्टमहा. सिद्धेनिःशेषभूपालमौलिचुम्बितपादपीठस्य आयुष्मतः श्रीहेमचन्द्रमहर्षे सश्रमनिवासिनी अहिंसानाम्नी कनीयमिति निशम्य सद्यः कदाचित्तान् महपीन् हर्पभाक् सभक्तिकं सौधमाकार्य तद्वृत्तान्तं पृच्छंस्तैरूचे-'त्रिजगदेकसार्वभौमस्य श्रीमदहद्धर्मस्य अनुकम्पानाम पत्नी'; 'कथं धर्मस्य राज्यत्वम् ?' यतः४६५. जिनमतनगरेऽस्मिन् मोहमत्तारिजेता, जयति जनितधामा धर्मनामा नरेन्द्रः।। नियतमपरिभूयं यस्य राज्यं प्रभूतं विलसति नयपूतं तत्त्वसप्ताङ्गमेतत् // . अर्द्धासनोपविष्टाऽनुकम्पानाम महादेवी / तस्याः कुक्षिसरसिराजहंसी निःसीमसौन्दर्याऽहिंसाभिधा / यस्मिन् लग्ने सुताऽजनि, तलग्नं ग्रहबलं तत्पित्रा सर्वविदा एवमादिष्टम्-यदियमतीव पुण्यवती दुहिता / पुत्रजन्मोत्सवादप्यस्या जन्म श्लाघ्यम् / अतः क्रमेण वर्द्धमाना कन्या साऽनुरूपवराप्राप्त्या वृद्धकुमारी भूत्वाऽनुरूपेण केनापि महीमहीन्द्रेण सोपरोधमूढा, तं च खं च जनकं च परामुन्नतेः कोटि नेष्यति इति तद्वाक्यपर्यन्ते तदर्थिनाऽनुकूल्य तस्याः सविधे सद्बुद्धिनाम्नी दूतीं नृपः प्राहिणोत् / सा तां सप्रश्रयं प्रणिपत्य 'स्वामिनी राजकन्ये ! धन्यतपासि, यत्त्वामष्टादशदेशसम्राट् समस्तसामन्तसीमन्तकर्मणि मयूखमालालङ्कृतचरणकमलयुगलश्चौलुक्यचक्रवर्ती त्वामुद्वोढुमभिलपती'ति तद्वचसा मुखमोटनया विनयं नाटयन्ती सोपहासं सैवं प्राह४६६. निष्किञ्चनेन दयितेन विवाहितेन, यद्योषितां सुखपदं न तदीश्वरेण / भागीरथीं वहति यां शिरसा गिरीशो, लक्ष्मीपतिः स्पृशति नैव पुनः कदापि // अलं नरकान्तप्राज्यसाम्राज्यप्राप्तिप्रलोभनवार्तया। 4467. सत्यवाक्, परलक्ष्मीमुक्, सर्वभूताभयप्रदः। सदा खदारतुष्टश्च सन्तुष्टो मे पतिर्भवेत् // इति तस्या दुःश्रवं प्रतिश्रवमाकर्ण्य सा विफलवैदग्ध्यमानिनी खं पदमुपगता स्वामिनं सर्वथा निराशमकरोत् / तदनु तं नृपं तद्वियोगामिमग्नमाकलय्य श्रीहेमसूरिस्तमिति प्रतिबोधितवान्-'यः कन्याया इतरलोके दुष्करः सङ्गरः स तवाप्युभयलोकहितस्तदनुकूलताहेतुश्च / अतस्तमपि निर्मापय खनिस्सीमोन्नतये। . .