________________ कुमारपालप्रबोधप्रबन्ध नवि अत्थि माणुसाणं तं सुक्ख न विय सवदेवाणं। जं सिद्धाणं सुक्खं अवाबाहं उवगयाणं // .. सुरगणसुहं समग्गं सबदा पिंडियं अणंतगुणं / नवि पावइ मुत्तिसुहं अणंताहिं वग्गवग्गूहिं // अन्यैरप्युक्तम् - 441. स्थितिमासाद्य सिद्धात्मा तत्र लोकाग्रमन्दिरे / आस्ते स्वभावजानन्तगुणैश्वर्योपलक्षितः॥ 12. यहेवमनुजाःसर्वे सौख्यमक्षार्थसम्भवम् / निर्विशन्ति निराधाचं सर्वाक्षणीणनामम् // १३३.सर्वेणातीतकालेन यच्च भुक्तं महर्द्धिकैः।भाविनो यच्च भोक्ष्यन्ति स्वादिष्टं खान्तरनकम् // 434. अनन्तगुणितं तस्मादत्यक्षं खखभावजम् / एकस्मिन् समये भुङ्क्ते तत्सौख्यं परमेश्वरः॥" 415. अनन्तदर्शनज्ञानसौख्यशक्तिमयः प्रभुः / त्रैलोक्यतिलकीभूतस्तत्रैवास्ते निरञ्जनः॥ .. -राजन् ! एवं नवतत्त्वानि जीवाई नवपयत्थे जो जाणइ तस्स होइ सम्मत्तं / भावेण सद्दहंतो अयाणमाणेवि सम्मत्तं // सवाई जिणेसरभासियाइं वयणाई नन्नहा हुंति / इय बुद्धी जस्स मणे सम्मत्तं निच्चलं तस्स // 458.. अंतोमुहुत्तमित्तं पि फासियं हुज जेहिं सम्मत्तं / ... तेसिं अवडपुग्गलपरिअहो चेव संसारो॥ . अन्तर्मुहर्तमष्टसमयोद्धं घटीद्वयमध्यं यावदित्यर्थः / तच्चान्तर्मुहूर्तप्रमाणं सम्यक्त्वौपशमिकमुच्यते / ययो- . . परं दग्धं वा वनदेशं प्राप्य वनदवः स्वयमुपशममेति, तथा जीवोऽपि ग्रन्थिभेदानन्तरमन्तर्मुहूर्तमतिक्रम्य मिथ्यात्व.. सानुदयमधिगम्यान्तमौहूर्तिकमेतत् सम्यक्त्वं लभते / अपकृष्टः किञ्चिन्न्यूनः पुद्गलपरावर्तः / तस्येदं खरूपम् - 439. ओसप्पिणी अणंता पुग्गलपरियओ मुणेयचो। तेणंतातीयद्धा अणागयद्धा अणंतगुणा॥ इति तत्त्वानि / अन्येऽपि च श्रीजिनोक्तभावास्तत्त्वज्ञैर्तेयाः / यदुक्तम्- . wo. तत्त्वानि व्रतधर्मसंयमगतिज्ञानानि सद्भावनाः, - प्रत्याख्यानपरीषहेन्द्रियदमध्यानानि रत्नत्रयम् / लेश्यावश्यककाययोगसमितिप्राणप्रमादस्तपः सज्ञाकर्मकषायगुप्त्यतिशया ज्ञेयाः सुधीभिः सदा // इत्येतानि नवतत्त्वानि श्रीगुरुमुखेन श्रुत्वा श्रीकुमारपालभूपालोऽधिगतजीवाजीवादितत्त्वः परिज्ञातपदव्यखरूपः परमा ई तः परमश्रा व कः समजनि / 157. अथान्यदाज्नेकभूपालचक्रवालपरिवृतः श्रीकुमारपालभूपालः पश्चाङ्गप्रणामेन श्रीपरमगुरुणां क्रमपर्य प्रणम्य - इखानामुचितामहोरात्रिकी क्रियामपृच्छत् / ततः श्रीगुरवः प्राहुः-राजन् ! संसारविरक्तानां यतिधर्मानुरक्तानां पौजिनभक्तानां परमश्रावकाणामहोरात्रिकी क्रियां श्रूयताम् / तथा हि निसाविरामंमि मि विबुद्धएणं, सुसावएणं गुणसायराणं। देवाहिदेवाण जिणुत्तमाणं, किचो पणामो विहिणायरेणं // A