________________ पुरावनाचार्यसंगृहीत 3 . वसहीसयणासणभत्तपाणभेसज्जवस्थपत्ताई। जाधि न पजत्तधणो योवाविहु थोवयं देइ // भाष्य कथानकानि वाच्यानि / 327. यदुक्तम्-एलापूगफलाई साहणं अकप्पिया अचित्तावि। ____कामंग जेण भवे न तेसि दाणं नवा गहणं // अथ वा३२८. अविहियसपपलंषा जिणगणहरमाईएहिं नायना / लोउत्तरिया धम्मा अणुगुरुणो तेण वजाओ। व्याख्या-सर्वाणि सचित्ताचित्तादिभेदभिन्नानि कन्दमूलादिभेदाद् दशविधानि / तथा हि॥ 329. मूले कंदे खंधे तया य साले पवालपत्ते य / पुष्फफले य बीए पलंबसुत्तंमि वसभेआ॥ 330. पलंपान्यनाचीर्णानि-सगडहहसमभोमे अवि य विसेसेण विरहियतरागं / तहवि खलु अणाइन्नं एसऽणुधम्मो पवयणस्स // ___ . यदा श्रीवीरो राजगृहादुदयननरेन्द्रप्रवाजनाथ सिन्धु-सौवीरदेशे वीतभयं पुरं प्रस्थितस्तदा किलापान्त• राले बहवः साधवः क्षुधार्ताः तृषार्ताः सञ्जासम्बाधिताश्च बभूवुः / यत्र च भगवानावासितस्तत्र तिलभृतानि // शकटानि, पानीयपूर्णहृदः, समभौमं च गाबिलादिवर्जितं स्थण्डिलमभवत् / अपि च विशेषेण तत्तिलोदकस्थण्डिल जातम् / विरहिततरमतिशयेनागन्तुकैस्तदुत्थैश्च जीवैर्वर्जितम् / तथापि भगवताऽनाचीर्ण नानुज्ञातम् / एषोऽनुधर्मः प्रवचनस्य सर्वैरपि अनुगन्तव्यः / एवमन्यदपि कल्पाकल्पं प्रासुकमपि न देयं दात्रा लेयं च साधुना। . न स्वर्णादीनि दानानि देयानीत्यहतां मतम् / अन्नादीन्यपि पात्रेभ्यो दातव्यानि विपश्चिता // अन्यैरप्युक्तम् - 332. क्षेत्रं यत्रं प्रहरणवधूलागलं गो तुरंगो, धेनुर्गधी द्रविणतरयो हर्म्यमन्यच्च चित्रम् / यज्ञारम्भं जनयति मनोरनमालिन्यमुटुस्ताहग दानं सुगतितृषितर्नैव लेयं न देयम् // .333. पात्रदाने फलं मुख्यं मोक्षसौख्यं कृषरिव। पलालमिव भोगास्तु फलं स्यावानुषङ्गिकम्॥ इति श्रुत्वा राजा श्रीगुरुमुखेन सम्यक्त्वमूलानि व्रतानि जग्राह / . * 334. एवं व्रतस्थितो भक्त्या ससक्षेत्र्यां धनं वपन् / दयया चातिदीनेषु महाश्रावक उच्यते // 649. सप्तक्षेत्रीस्वरूपमाहुः- नवीनप्रासादनिर्मापणं जीर्णोद्धारं तत्र महामहिम्मा पूजाकरणं गीतनृत्यवादित्रादिकलशपताकातोरणच्छत्रचामरभृङ्गारशालिभलिकाचन्द्रोद्दयोतविचित्रचित्रशोमादिकरणम् , तत् प्रथमक्षेत्रं 1. बिम्बं वर्णरूप्यमणिविद्रुमशैलमयम्, तद् द्वितीयक्षेत्र 2. पुस्तकेषु श्रीजिनागमलिखापनम्, तच्छुश्रूषणम् , तृती० 3. चतुर्विधसभक्तिश्चेति सप्तक्षेत्री। * 335. यः सबालमनित्यं च क्षेत्रेषु न धनं वपेत् / कथं वराकचारित्रं दुभरं स समाचरेत् // एतदाकर्ण्य नवीनप्रासाद-जीर्णोद्धार-जिनबिम्ब-पुस्तक-साधु-साध्वी-श्रावक-श्राविकादिषु तेषु साधर्मिकवात्सस्यादिभक्तिषु पुण्यकृत्येषु सादरोऽभूत् /