________________ कुमारपालप्रबोधप्रबन्ध पावयणी धम्मकही वाई निमित्तिओ तवस्सी य / विजासिद्धो य की अटेव पभावगा भणिया // भक्तिः-विनयवैयावृत्त्यरूपा। कौशलेनानार्यदेशवार्द्रकुमारोऽभयकुमारेण प्रतियोधितः / तीर्थसेवा च+ द्रव्यतीर्थ मावतीर्थ च / चैत्यादि द्रव्यतीर्थ, भावतीर्थ ध्यानादि / सम्यक्त्वलक्षणानि२५५. शमसंवेगनिर्वेदानुकंपास्तिक्यलक्षणैः। लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते॥. __ शमः क्षमा 1, संवेगो मोक्षाभिलाषः 2, निवेदो भववैराग्यम् 3, अनुकंपा चित्तस्पार्द्रता 4, आस्तिक्यं जिनमते दृढनिश्चयः 5 / अथ दूषणानि२६६. . शंकां कांक्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् / तत्संस्तवेश्च पश्चापि सम्यक्त्वं दूषयन्त्यमी // अथ सम्यक्त्वाद् विपरीतं मिथ्यात्वम् / तत्स्वरूपमाहुः / तत् पञ्चधा२५७. .. आभिग्गहियं अर्णभिग्गहियं ऑभिनिवेसीयं चेव / संसईंयमणोभोग मिच्छत्तं पंचहा होइ // 258. आभिग्गहियं किल दिक्खियाण अणभिग्गहिअंच राइणं। गुट्ठामाहिलमाईण तं अभिनिवेसियं जाण // 259. संसइयं मिच्छत्तंजासंका जिणवरस्स तत्तेसु। एगिंदियमाईणं तमणाभोगंतु निधिटुं॥ ...इति मिथ्यात्वम् / तत्र प्रथमं पाषण्डिनां खखशास्त्रनिरतानाम् 1, द्वितीयं सर्वे देवाः सर्वे गुरवः सर्वे धर्माश्च 2, तृतीयस्तत्त्वातत्त्वजानतोऽप्यभिनिवेशात् प्ररूपणा 3, चतुर्थ संशयो जीवादितत्त्वेषु 4, अनामोगिकं विवेकविचारशून्यस्सैकेन्द्रियादेर्वा विशेषज्ञानविकलस्य 5 / / 260. . जन्मन्येकत्र दुःखाय रोगाध्वान्तं रिपुर्विषम् / अपि जन्मसहस्रेषु मिथ्यात्वमचिकित्सितम् // . 261. तथा-अंतोमुहुत्तमित्तं पि फासियं होज जेहिं सम्मत्तं / तेसिं अवडपुग्गलपरीयद्दो चेव संसारो॥ इति सम्यक्त्व-मिथ्यात्वयोः खरूपं श्रुत्वा राजा श्रीगुरुमुखेन सम्यक्त्वं जग्राह / अथ राजाऽणुव्रतस्वरूपमपृच्छत् / श्रीसूरयः प्राहुः२६२. विरतिः स्थूलहिंसादेर्द्विविधस्त्रिविधादिना / अहिंसादीनि पञ्चाणुव्रतानि जगदुर्जिनाः // 253. पङकुष्ठिकुणित्वादि दृष्ट्वा हिंसाफलं सुधीःनिरागस्त्रसजन्तूनां हिंसामन्यस्य नाचरेत्॥ 264. मार्यमाणस्य हेमाद्रिं राज्यं वाथ प्रयच्छतु। तदनिष्टं परित्यज्य जीवो जीवितुमिच्छति॥ स्थूलेषु सर्वसत्त्वेषु यः करोति दयां त्रिधा। * सूक्ष्मेषु यतनां कुर्वन् गृहस्थोऽपि स मुक्तिभाग // __ यथ द्वितीयाणुव्रतम् - 266. मन्मनत्वं काहलत्वं मूकत्वंमुखरोगताम्।वीक्ष्यासत्यफलं कन्यालीकायसत्यमुत्सृजेत्॥ . कन्यागोभूम्यलीकानि न्यासापहरणं तथा / कूटसाक्ष्यं च पश्चेति स्थूलासत्यान्यकीर्तयन् // 294.... असत्यं त्रिषु लोकेषु निन्दितं पापकारणम् / दु:खितास्तेन जायन्ते देवदानवमानवाः॥