________________ ... पाज्या : पुरातनाचार्यसंगृहीत हीनं संहननं तपोऽतिविषमं कालश्च दुःखावहः सिद्धान्तः कुवितर्ककैश्च विवृतो नानावता लिङ्गिनः। लोको भिन्नचिन्डो जिनमतं तत्त्वज्ञवेद्यं सदा मत्वैवं सुविवेकिभिः सुचरितैर्वार्या अनार्याः क्रियाः॥ प्राणित्राणप्रकारैर्जगदुपकृतिभिर्भक्तिभिः श्रीजिनानां __ सत्कारैर्धार्मिकाणां स्वजनमनःप्रीणनैर्दानयानैः। जीर्णोद्धारैर्यतिभ्यो वितरणविधिना शासनोयोतनैश्च प्रायः पुण्यैकभाजां भजति सफलतां श्रीरियं पुण्यलभ्या || इति श्रीगुरूणामुपदेशं श्रुत्वा राजा प्राह - भगवन् ! " 247. निद्रा मोहमयी जगाम विलयं सदृष्टिरुन्मीलिता नष्टा दुष्टकषायकौशिकगणा माया ययौ यामिनी / पूर्वाद्रिप्रतिमे विवेकहृदये सज्ज्ञानसूर्योदयात् कल्याणाम्बुजकोटयो विकशिता जातं प्रभातं च मे // अत्रान्तरे कश्चिद् विद्वान् पपाठ" 248. आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्याः प्राप्य ते यत्प्रभावादसुरसुरनराधीश्वरैः संपदस्ताः। आदेशा यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते श्रीमान् जैनेन्द्रधर्मः किसलयतु वः शाश्वती मोक्षलक्ष्मीम् // लक्षदानमत्रापि / इति धर्मलक्षणम् / इति तत्त्वत्रयी ज्ञाता सर्वैरपि / // श्रीकुमारपालभूपालोऽपि गृहस्थोचितं धर्ममपृच्छत् / श्रीगुरवः प्राहुः२४९. सम्यक्त्वमूलानि पश्चाणुव्रतानि गुणास्त्रयः।'' शिक्षापदानि चत्वारि व्रतानि गृहमेधिनाम् // अज्ञान-संशय-विपर्यासपरिहारेण यत् सम्यक् परमार्थरूपं तस्य भावः सम्यक्त्वम् / द्वादशवतानि गृहयानां धर्मः सम्यक्त्वमूलानि / एकविंशतिगुणयुक्तो धर्मयोग्यो भवति / 4 250. अक्षुद्रो रूप-सौम्यौ विनर्य-नययुतः क्रूरता-शल्यमुक्तो . मध्यस्थो दीर्घदर्शी परहितनिरंतो लब्धलक्षः कृतः। सदाक्षिण्यो विशेषी" सदयगुणरुचिः सत्कथः पक्षयुक्तो धुंद्धार्हो लज्जेनो यः शुभ-जनसुभैगो धर्मरत्नस्य योग्यः॥ .251. या देवे देवतावुद्धिमुरौ च गुरुतामतिः। धर्मे च धर्मधी शुद्धा सम्यक्त्वमिदमुच्यते॥ "252. सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः। यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः॥ सम्यक्त्वभूषणानि२५३. स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने। तीर्थसेवा च पञ्चाशु भूषणानि प्रचक्षते // सैर्य श्रीजिनधर्मे / प्रभावनाष्टधा