________________ 2500 इमारपालप्रबोधप्रबन्ध सन्तोषः स्थूलमूलः शमपरिकरः स्कन्धवन्धमपश्चः पश्चाक्षीरोधशाखः स्फुरदभयदलः शीलसंपत्प्रवालः। श्रद्धाम्भःपूरसेकाद्विपुलकुलयलेश्वर्यसौन्दयेंभोगः खगोंदिप्रातिपुष्पः शिवपदफलदः स्यात्तपःपादपोऽयम् // ... इति सकलदर्शनमान्यं तपोलक्षणम्। / अथ सप्तमं धर्मलक्षणं क्षमा सा च क्रोधत्यागाद् भवति / अथ राजन्! अष्टमं धर्मलक्षणं मार्दवम् / तत्र मृदुत्वं मदनिग्रहाद् भवति / तथा२३१. जातिलाभकुलैश्वर्यबलरूपतपःश्रुतैः / कुर्वन् मदं पुनस्तानि हीनानि लभते जनः॥ . मानप्रतिपक्षो मार्दवम् / यदुक्तम् - 232. मानग्रन्थिमनस्युच्चैर्यावदस्ति दृढो नृणाम् / तावद्विवेकमाणिक्यं प्राप्तमप्यपसर्पति // . अथ नवमं धर्मलक्षणं ऋजुता मायारहितत्वमिति / यदुक्तम् - 233. कूटद्रव्यमिवासारंखमराज्यमिवाफलम्। अनुष्ठानं मनुष्याणां मन्ये मायाविलम्बिनाम्॥ 234. नृपाः कूटप्रयोगेण वणिजः कूटचेष्टितैः / विप्राः कूटक्रियाकाण्डैर्मुग्धं वञ्चयते जनम् // 235. दंपती पितरः पुत्राः सौदर्याः सुहृदो निजाः। ईशा भृत्यास्तथान्येऽपि माययाऽन्योऽन्यवञ्चकाः॥ 236. मायायां पटवः सर्वे जलस्थलखचारिणः / देवा मायापराः केऽपि नारकाच किमुच्यते॥ 237. अज्ञानामपि बालानामार्जवं प्रीतिहेतवे / किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् // 238. अशेषमपि दुःकर्म ऋज्वालोचनया क्षिपेत् / कुटिलालोचनां कुर्वन् अल्पीयोऽपि विवर्द्धयेत् // मायाप्रतिपक्षभूता ऋजुता। अथ राजन् ! दशमं धर्मलक्षणं मुक्तिः, सा च बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः। 239. यदुक्तम् - अहो लोभस्य साम्राज्यमेकच्छत्रं जगत्त्रये / तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत्॥ 240. भुजंगगृहगोधाखुमुख्याः पञ्चेन्द्रिया अपि / धनलोभेन लीयन्ते निधानस्थानभूमिषु // 241. पिशाचमुद्गलप्रेतभूतयक्षादयो धनम् / खकीयं परकीयं चाप्यधितिष्ठन्ति लोभतः // . 242. विमानोद्यानवाप्यादौ मूञ्छितास्त्रिदशा अपि / श्रुत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु // 243. परप्रत्यायनासारैः किं वा शास्त्रसुभाषितः। मिलिताक्षा विमृश्यन्तु सन्तोषाखादजं सुखम् // किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः। ननु सन्तोषमात्रेण मुक्तिस्त्री संमुखी भवेत् // इति समायां सर्वसमक्षं धर्मलक्षणं श्रीगुरूणां मुखादाकर्ण्य श्रीकुमारपालमुख्याः सर्वेऽपि सभ्याः प्रमुदिताः। सबातश्रीजिनप्रणीतधर्मानुरागाः किमस्माभिरतः परं विधेयमिति प्रश्नमकार्षुः / ततः श्रीगुरवः प्राहुः-राजन् !