________________ पुरावनाचार्यसंगृहीत व्याहृतिपरो विनयनम्रमौलिर्यत्कृत्यमादिशेति व्याजहार / अथ तत्रैव नृपतेर्यावजीवं पिशितमद्यादिनियमं दत्त्वा, ततः प्रत्यावृत्तौ क्षमापती श्रीअणहिल्लपत्तनं प्रापतुः / 147. अथ प्रत्यहं राजसभायां विचारेषु जायमानेषु राजा श्रीजिनोक्तं धर्म सत्यतया मन्यमानोऽपि परं निजकुलकमायातं धर्म द्विजादीनां लाया मोक्तुं न समीहते, परापवादमीतः / * 169. यतः-कामराग-लेहरागावीषत्करनिवारणौ। दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि॥ 170. कुलक्रमेण कुर्वन्ति मूढा धर्म कुवुद्धयः / विपश्चितो विनिश्चित्य स्वचित्ते तु परीक्षया / / 171. आगमेन च युक्त्या च योऽर्थः समभिगम्यते / परीक्ष्य हेमवद् ग्राह्यः पक्षपातग्रहेण किम् // 172. श्रोतव्ये च कृती कर्णों वाग् बुद्धिश्च विचारणे / यः श्रुतं न विचारेत स कार्य विन्दते कथम् // / इति श्रीगुरुवचनमाकर्ण्य राजा परापवादभीरुः सर्वदर्शनसंवादेन धर्म जिघृक्षुः सर्वान् दर्शनविशेषान् पण्डितंमन्यान् समाहूय सर्वसमक्षं सभायां धर्मखरूपं पप्रच्छ / तेऽपि च यथाज्ञातखखागमाचारविचारं निजं निजं धर्मखरूपं प्ररूपयामासुः। 648. तत्र देवतत्त्वविचारणायां क्रियमाणायां सर्वदर्शनिभिर्नाव्याट्टहाससंगीतरागद्वेषप्रसादकोप-जगजननस्थेम. विनाशादर-शस्त्रस्त्रीपरिग्रहादिसकलसांसारिकजन्तुजातसाधारणे दैवतस्वरूपे निरूप्यमाणे श्रीगुरवः प्राहुः-'न चैवमर्वाचीनजनैः प्रोच्यमानं पारमेश्वरं खरूपम् / यदुक्तम्१७३. प्रत्यक्षतो न भगवान् वृषभो न विष्णुरालोक्यते न दहरो न हिरण्यगर्भः। तेषां खरूपगुणमागमसंप्रदायात् ज्ञात्वा विचारयथ कोऽत्र परापवादः॥१॥ 174. माया नास्ति जटाकपालमुकुटः चन्द्रो न मूर्द्धावली, खट्वाङ्गं न च वासुकिन च धनुः शूलं न चोग्रं मुखम्। कामो यस्य न कामिनी न च वृषो गीतं न नृत्यं पुनः, सोऽयं पातु निरंजनो जिनपतिर्देवाधिदेवः परः // 2 // राजन्नेवंविधेऽपि भवगति निर्दोषे श्रीजिनेन्द्रे यत् परब्रह्मवादिनो मत्सरिणः स्युः, तत् स्वशासनानुरागेण परशासनाभिमानस्य विजंभितम् / इति सर्वसमक्षं श्रीवीतरागस्य देवतत्त्वमवस्थाप्य सर्वेषां स्वरूपज्ञापनार्थ - निजां प्रतिज्ञा प्रादुरकाए:१७५. इमां समक्ष प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे। न वीतरागात् परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः // 3 // - इति प्रतिज्ञां श्रुत्वा सर्वेषु दर्शनेषु मौनमालम्ब्य स्थितेषु, सर्वेऽपि सभासदो विस्मयस्मेरमानसा मनसि श्रीवीतरागं देवं प्रपद्यन् 'नमः श्रीजिनाय, नमः श्रीनिरञ्जनाय' इत्यूचुः / ज्ञातं च सर्वैरपि देवतत्त्वम् / यथा• 176. सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः / यथास्थितार्थवादी च देवोऽहंन परमेश्वरः / / ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् / .. अस्यैव प्रतिपत्तव्यं शासनं चेतनाऽस्ति चेत् //