SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्ध सायपरमपि तत्सत्कं सर्व समर्प्य तच्छिरःकमलेन खस्वामिनः श्रीकुमारपालस पादौ पूजयामास / महावदातप्रीतेन राज्ञा श्रीआम्बडस्य ‘राज पितामह' इति विरुदं दत्तम् / चतुर्विंशतिशतं जात्वतुरंगबाब प्राप्य तेन खगृहादक सर्वे याचकेभ्यः प्रदत्ताः / अत्रान्तरे पिशुनप्रवेशः। 91. यतः-जम्मे विजं न हू नहु होही जं च जम्मलक्खेहिं / तं चिय जंपति तहा पिसुणा जह सच्चसारिच्छं // 1 // ततः प्रभाते किंचिनेन राज्ञा सेवावसरे समायातः प्रणामपर्यन्ते श्रीआम्बडः प्रोक्तः- 'त्वं मम दानादप्पषिकमियत् कस्माद्दत्से ? / यतः, सेवकेन खामिन आधिक्येन दानं न देयमिति सेवाधर्मः / ' अत्रावसरे श्रीजाम्बडस्य मागधः पपाठ राजसभायाम् - . . '92. शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचा, - सारंगाः सुहृदो ननु क्षितिभृतां वृत्तिः फलैः कोमलैः। / येषां नैर्झरमम्बुपानमुचितं रत्येव विद्याङ्गना, मन्ये ते परमेश्वराः शिरसि यैर्यद्धो न सेवाञ्जलिः // 1 // मत्रिणा लक्षमौचित्ये दत्तम् / राज्ञः समधिकः कोपः। ततो मत्रिणा प्रोचे-'राजन् ! त्वं द्वादशग्रामस्वामिनत्रिभुवनपालपुत्रः, अहं त्वष्टादेशदेशाधिपत्यभुजस्तव पुत्रः / ततः स्तोकमिदं मम दानमिति' श्रुत्वा राजा प्रमुदितः पुत्रपदमदात् / द्विगुणं च प्रसादमकरोत् / अत्रान्तरे राज्ञो मागधः पपाठ९३. ते गच्छन्ति महापदं भुवि परा भूतिः समुत्पद्यते, तेषां तैः समलंकृतं निजकुलं तैरेव लब्धा क्षितिः। तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो, ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा // 1 // - राजा सपादलक्षदानमदात् / ततः यः कौबेरीमा तुरुष्कमैन्द्रीमा त्रिदिवापगाम् / याम्यामा वन्ध्यमा सिन्धुं पश्चिमा यो घसाधयत् // 1 // अष्टादशदेशेषु राज्ञ आज्ञा प्रवर्तिता श्रीआम्बरेन / . . 36. अथान्यदा श्रीहेमसूरिमाता चाहिणिदेवी प्रव्रजिता / कालान्तरे कृतानशना नमस्कारकोटिपुण्ये दत्ते सति श्रीपत्तने पुण्यवरे त्रिषष्टिशलाकापुरुषचरित्रादिलक्षग्रन्थो नवीनः कार्यः इति प्रोक्ते सति सूरिणा, सा मृता।। कर्णमेस्त्रासादाग्रे विप्रैस्तथा भरडकैरसूयया तद्विमानभनेऽत्यन्तदूनाः श्रीसूरयस्तदुत्तरक्रियां निर्माय तेनैव मन्युना मालवकदेशे संस्थितस्य श्रीकुमारपालस्स स्कन्धावारमलंचक्रुः / . प्रभुः स्वयं यदि भवेत् स्वकरे वा यदि प्रभुः। स शक्नोति तदा कार्य कर्तुं नैवान्यथा पुमान् // 1 // इति वचस्तत्त्वं विचिन्तयन्तः श्रीमदुदयनमत्रिणा नृपतेर्निवेदितागमनाः कृतज्ञशिरोरत्नेन नृपेण परो-. परोधान्महोत्सवपुरस्सरं सौधमानीताः / तद् राज्यप्राप्तिनिमित्तज्ञानं स्मारयन् नृपः, तत्रभवद्भिः सदैव देवपूजावसरेषु समागम्यमिति प्राह / सूरिरुवाच भुञ्जीमहि वयं भैक्षं जीर्ण वासो वसीमहि / शयीमहि महीपछे कुर्सीमहि किमीश्वरैः // 1 // 94.
SR No.004294
Book TitleKumarpal Charitra Sangraha
Original Sutra AuthorN/A
AuthorMuktiprabhsuri
PublisherSinghi Jain Shastra Shikshapith
Publication Year1956
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy