________________ कुमारपालदेवचरितम् / पृष्टो हेतुरथो राज्ञा योग्यूचे मत्रसिद्धये / द्वात्रिंशल्लक्षणवतः सान्निध्यात् ते मवेच्च सः॥ राजा पृष्टे पुनः कानि लक्षणानि महीतले / कौतुकं यदि ते तर्हि श्रूयतां तानि भूधर ! // 42. नाभिः स्वरः सत्त्वमिति प्रतीतं गम्भीरमेतत्रितयं नराणाम् / उरो ललाटं वदनं च पुंसां विस्तीर्णमेतत्रितयं प्रदिष्टम् // 1 // 43. वक्षोभ्य कुक्षि खनासिकास्यं कृकाटिका चेति पडुन्नतानि / हवानि चत्वार्यथ लिङ्गपृष्ठं ग्रीवा च जंघेऽभिमतप्रदानि // 2 // नेत्रान्त-पाद-कर-ताल्वधरोष्ठ-जिह्वा रक्तान्यमूनि ननु सप्त हितप्रदानि / सूक्ष्माणि पंच दशनाङ्गुलिपर्वकेशाः साकं त्वचा कररुहाश्च न दुःखितानाम् // 3 // 45. हनु-लोचन-बाहु-नासिका-स्तनयोरन्तरमत्र पञ्चकम् / इति दीर्घमिदं तु पञ्चकं न भवत्येव नृणामभूभुजाम् // 4 // 46. त्रिषु विपुलो गम्भीरस्त्रिष्वेव षड्डन्नतश्चतुर्हस्वः / सप्तसु रक्तो राजा पश्चसु सूक्ष्मश्च दीर्घश्च // 5 // श्रुत्वेति मुदितो राजा प्राह योगीन्द्रमुत्तमम् / किमु कार्य मयाख्याहि यथा तथा करोम्यहम् // 48 यतः कृष्णचतुर्दश्यां रात्रौ चित्रनगोपरि / मम सिद्ध्यति मन्त्रश्चेत् त्वं तत्रोत्तरसाधकः॥ 49 ओमित्युक्त्वा नरेन्द्रेण स योगीन्द्रो व्यसृज्यत / राजपत्त्यान्तरितया तत् श्रुत्वाऽवाचि मत्रिणे // .. 150 उवाच मत्री ज्ञाप्योऽहं यदा तत्र व्रजेत् नृपः / ततो यथोक्तवेलायां खङ्गव्यग्रकरो नृपः // एकाकी निर्ययौ छन्नो राजा ज्ञात्वा मन्यपि / दक्षो नरेन्द्ररक्षार्थ नृपेणालक्षितो ययौ // नृपोऽपि चित्रशैलाग्रमारूढो वीक्ष्य योगिनम् / व्याघ्रं च होमसामग्री ततोऽजल्पत् करोमि किम् // 53 : रक्षार्थ होमसामग्र्या मुक्त्वा तत्र नरेश्वरम् / योगी जलार्थ सव्याघ्रः क्षीरकूपं गतः स्वयम् // इतश्च प्रकटीभूय नत्वोचे मत्रिणा नृपः / देवोपकरणैरेभिः साध्यते स्वर्णपूरुषः // तत्तं सिसाधिषुर्योगी होमित्वा त्वत्तनु ध्रुवम् / तद् यतस्व स्वरक्षायै इत्युक्त्वाऽन्तरितोऽथ सः॥ 56 राज्ञा सह ततः स्नात्वा जलमानीय योगिना / विलेपनैर्विलिप्याङ्गं होमार्थं ज्वालितोऽनलः // 57 उक्तश्च राजा त्वं देव ! प्रतिपन्नैकवत्सलः / तदस्य वह्निकुण्डस्य देहि प्रदक्षिणात्रयम् // राजा सशङ्कस्तं स्माह त्वं योगिन्नग्रतो भव / ततो योगी तथा कुर्वन्न च्छलं प्राप भूपतेः॥ अथ व्यावृत्त्य सहसा नृपं यावजुहोति सः / तावन्नरेन्द्र-मत्रिभ्यां स एवाग्नौ हुतो हठात् // व्याघ्रोऽप्यनुप्रविष्टस्तं संजातः स्वर्णपूरुषः / संपूज्य तं गृहीत्वा च राजाऽगान्मध्यमां पुरीम् // 61 यच्छन् यथेच्छं द्रविणं ख्याति स प्राप सर्वतः / ततः खऋद्धिरक्षार्थमादिदेशेति मत्रिणम् // यथा चित्रगिरेः पार्थे कूटशैलोऽस्ति दुर्गमः / तस्योपरि महादुर्ग कारयामङ्गुरोद्यमः // मत्रिणापि तथारब्धे यावच्चेचीयते दिवा / तावन्निपतति रात्रौ षण्मासा इति जज्ञिरे // तथाप्यभङ्गुरोत्साहं नृपं कूटाचलाधिपः / उवाच मा कृथा दुर्गमत्र कर्तुं न कोऽप्यलम् // प्राणात्ययेऽपि कर्ताऽस्मि नृपेणोक्ते सुरोऽब्रवीत् / यद्येवं निश्चयस्तर्हि कुरु चित्रनगोपरि // दुर्गस्य नाम मध्ये तु देयं मन्नाम भूपते ! / तत्र चित्राङ्गदश्चके दुर्ग चित्रनगोपरि // नगरं चित्रकूटाख्यं देवेन तदधिष्ठितम् / कोटीध्वजानां यन्मध्ये सहस्राणि चतुर्दश // लक्षेश्वराणां योग्या च कारिता तलहट्टिका / वापीकूपसरोमुख्यं शेष देवेन कारितम् // इतश्च स्वर्णपुरुषं सिद्धं चित्राङ्गदस्य तम् / ग्रहीतुं कन्यकुब्जेशः शंभलीशो नृपो बली // 170 52